Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा. ॥७२९॥
वृहद्वतिः ।
वा, इदं च वाच्यमभिधेयमस्य शब्दसंदर्भस्य तथा, अयं स्वपक्षः, अयं च परपक्ष इति सर्वशून्यत्वे कुतोऽसौ विशेषो गम्यते । 'कि वेह थिरेत्यादि' पृथिव्याः स्थिरत्वम् , अपां द्रवत्वम् , बरुष्णत्वम् वायोश्चलत्वम् , आकाशस्यारूपित्वमित्यादयो नियताः सर्वदेवैकस्वभावाः विशेषाः सर्वशून्यतायां कुतो गम्यन्ते । तथा, शब्दादयो ग्राह्या एव, इन्द्रियाणि च श्रोत्रादीनि ग्राहकापेवेति कुतो नियमसिद्धिः।
'समयेत्यादि' ननु सर्वशून्यतायां स्वमा-ऽस्वम सत्या-ऽलीकादीनां विशेषनिवन्धनाभावात् समतैव कस्माद् न भवति-यादृशः स्वमः, अस्वमोऽपि तादृश एव; यादृशश्चास्वमः, स्वमोऽपि तादृश एवेत्यादि । अथवा, विपर्ययः कुतो न भवति-यः स्वमः सोऽस्वमः, यस्त्वस्वमः स स्वम इत्यादि । यदिवा, सर्वेषामपि स्वमा-ऽस्वमादीनां सर्वथाशून्यत्वेऽग्रहणमेव कस्माद् न भवति । भ्रान्तिवशादेव स्वप्ना-ऽस्वमादिग्रहणमिति चेत् । तदयुक्तम्- देश-काल-स्वभावादिनयत्येन तद्ग्राहकज्ञानोत्पत्तेः । किञ्च, इयं भ्रान्तिः किं विद्यते, नवा ? । यदि विद्यते, त_भ्युपगमविरोधः। अथ न विद्यते, तर्हि भ्रान्तेरसत्वाभावग्राहकज्ञानस्य निर्धान्तत्वात् सन्त्येव सर्वे भावाः, न पुनः शून्यतेति । अथवा, अन्यत् पृच्छामो भवन्तम्- ननु सर्वशून्यत्वे शून्यतैव सम्यक्त्वं सतां भावानां ग्रहणं सद्ग्रहः, भावसत्त्वग्रहणं पुनर्मिथ्यात्वमित्यत्र कस्ते विशेषहेतुः ।
यदुक्तम्- 'न स्वतो भावानां सिद्धिः' इत्यादिः तत्मतिविधानार्थमाह- 'किह स-परो-भयेत्यादि' ननु कथं इस्व-दीर्घो-भयविषये 'इदं हस्वम्' 'इदं दीर्घम्' 'एतत्तु तदुभयम्' इत्येवंभूता स्व-परो-भयबुद्धिर्युगपदाश्रीयते भवता, कथं च तेषां इस्व-दीर्घो-भयानां परस्परमसिद्धिरुपुष्यते ?- पूर्वापरविरुद्धत्वाद् नैतद् वक्तुं युज्यत इत्यर्थः । अयमत्र भावार्थः- न खल्वापेक्षिकमेव वस्तूनां सत्त्वम् , किन्तु स्वविषयज्ञानजननाद्यर्थक्रियाकारित्वमपि । ततश्च इख-दीर्घो-भयान्यात्मविषयं चेज्ज्ञानं जनयन्ति, तदा सन्त्येव तानि, कथं तेपामसिद्धिः । यदप्युक्तम्- 'मध्यमाङ्गुलिमपेक्ष्य प्रदेशिन्यां इस्वत्वमसदेवोच्यते' इत्यादि तदप्ययुक्तम् , यतो यदि मध्ममामपेक्ष्य प्रदशियां स्वतः सर्वथाऽसत्यामपि इस्वत्वं भवति, तदा विशेषाभावात् खरविषाणेऽपि तद् भवेत् , अतिदीर्येष्विन्द्रयष्ट्यादिधपि च तत् स्यात् । अथवा, प्रदेशिन्याः स्वापेक्षया स्वात्मन्यपि इस्वत्वं स्यात् , सर्वत्रासत्त्वाविशेषात् न चैवम् । तस्मात् स्वतः सत्यामेव प्रदेशिन्यां वस्तुतो. ऽनन्तधर्मात्मकत्वात् तत्तत्सहकारिसंनिधौ तत्तद्रूपाभिव्यक्तेस्तत्तज्ज्ञानमुत्पद्यते, न पुनरसत्यामेव तस्यामपेक्षामात्रत एव इस्वज्ञानमुपजायते । एवं दीर्घो-भयादिष्वपि वाच्यम् ।
1 ज. 'सद्भाव'। २ क. म. 'रुयुज्यते' ।
७२
Jain Education Informatie
For
and Private
www.jainelibrary.org
Loading... Page Navigation 1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202