Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
ER वेऽपि खरविषाणादिरूपोऽभावः कदाचिदपि न सिध्यति । उभयनयमतं च सम्यक्त्वमिति ।। १७१७ ॥ १७१८ ।।
अथ यदुक्तम्- 'अस्थित्त-घडेगाणेगया व' इत्यादि, तत् प्रतिविधातुमाह॥७३॥
अत्थित्त-घडेगाणेगया य पज्जायमेतचिंतेयं । अत्थि घडे पडिवन्ने, इहरा सा किं न खरसिंगे ? ॥१७१९॥ . इह 'अस्ति घटो न तु नास्ति' इत्येवं प्रतिपन्ने सति तदनन्तरमेवास्तित्व-घटयोः 'किमेकता, अनेकता वा ?' इत्यादिना घटास्तित्वयोरेकत्वा-ऽनेकत्वलक्षणपर्यायमात्रचिन्तैव भवता कृता भवति, न तु तयोरभावः सिध्यति । अन्यथा ह्यभावरूपाविशेषाद् यथा घटा-ऽस्तित्वयोः, एवं खरविषाण-वन्ध्यापुत्रयोरप्येकत्वा-ऽनेकत्वचिन्ता भवतः किं न प्रवर्तते ? इति ॥ १७१९ ॥ किञ्च, यथा घटा-ऽस्तित्वयोरेकत्वाऽनेकत्वविकल्पौ त्वं विधत्से, तथा घट-शून्यतयोरपि तौ विधातुं शक्यते । कथम् ? इत्याह--
घड-सुन्नयन्नयाए वि सुन्नया का घडाहिया सोम्म !। एगत्ते घडओ चिय न सुण्णया नाम घडधम्मो॥१७२०॥
ननु घट-शून्यतयोरप्यन्यता, अनन्यता वा ?। यद्यन्यता, तर्हि 'सुन्नया का घडाहिया सोम्म ! त्ति' सौम्य व्यक्त ! शून्यता व का घटाधिका नाम ?- ननु घटमात्रमेव पश्यामः, न पुनः क्वचित् शून्यता घटादधिका समीक्ष्यते । अथानन्यता, तथापि सति घटशून्यत्वयोरेकत्वे घट एवासौ युज्यते, प्रत्यक्षत एवोपलभ्यमानत्वात् , न तु शून्यत्वं नाम कश्चित् तद्धर्मः, सर्वप्रमाणैरनुपलब्धे- 1 रिति ॥ १७२० ॥
अपिच,
"विण्णाण-वयण-वाईणमेगया तो तदत्थिया सिद्धा। अण्णत्ते अण्णाणी निव्वयणो वा कहं वाई?॥१७२१॥
'शून्यं सर्वमेव विश्वत्रयम्' इत्येवंभूतं यद् विज्ञानं वचनं च, तेन सह शून्यवादिनो भवत एकत्वम् , अनेकत्वं वा ? । यद्यक-न त्वम् , ततस्तदस्तिता वस्त्वस्तिता सिद्धेति कुतः शून्यता, वृक्षत्व-शिंशपात्वयोरिवैकत्वस्य वस्तुत्वात् । अन्यत्वे तु विज्ञान-वचनयोरज्ञानी निर्वचनश्च वादी कथं शून्यतां साधयेत् , शिलासंघातवत् ? इति ॥ १७२१ ॥ गाथा १६९३। २ अस्तित्व-घटकानेकता वा पर्यायमानचिन्तेयम् । अस्ति घटे प्रतिपन्ने, इतरथा सा किं न खरले ॥ १७१९॥ । घ. ज. 'घटसत्त्वयो'। |७३३॥
. घट-शून्यताम्यतायामपि शून्यता का घटाधिका सौम्य !। एकत्वे घटक एवं न शून्यता नाम घटधर्मः ॥१७२०॥ ५ विज्ञान-वचन-वादिनोरेकता ततस्तदस्तिता सिद्धा । अन्यत्वेऽज्ञानी निर्वचनो वा कथं वादी! ॥ १७२१॥
For Personal and
Use Only
Loading... Page Navigation 1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202