Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा ०
॥७३२॥
Jain Educatora Interna
हरा हस्ताभावे सव्वविणासो हवेज्ज दीहस्स । न य सो, तम्हा सत्तादयोऽणविक्खा घडाईणं ॥ १७१५॥ इतरथा - यदि घटादीनां सत्तादयोऽप्यन्यापेक्षा भवेयुः, तदा हस्वाभावे ह्रस्वस्य सर्वविनाशे दीर्घस्यापि वस्तुनः सर्वविनाशः स्यात्, ह्रस्वसत्तापेक्षित्वाद् दीर्घसत्तादीनाम् । न चैवमसौ दीर्घस्य सर्वविनाशो दृश्यते । तस्मात् निश्चीयते सन्त्यन्यानपेक्षा एव घटादीनां सत्ता-रूपादयो धर्माः, तत्सच्वे चापास्ता शून्यतेति ।। १७१५ ॥
यदुक्तम्- 'न स्वतः, नापि परतो नापि चोभयतो भावानां सिद्धिः, अपेक्षातः' इत्यादि । अत्र 'अपेक्षातः' इति विरुद्ध हेतुः, विपक्ष एव सत्त्वादिति दर्शयन्नाह -
वि अविक्खाऽविक्खणमविक्ख गोऽविक्खणिज्जमणविक्ख । सा न मया सव्वेसु वि संतेसु न सुन्नया नाम ॥ १७१६ ॥ याsपीयं खादेर्दीर्घाद्यपेक्षा साऽप्यपेक्षणं क्रियारूपम् ; तथा, अपेक्षकं कर्तारम्, अपेक्षणीयं च कर्म, अनपेक्ष्य न मता- न विदुषां सम्पता । ततः किम् ? इत्याह- एतेषु चापेक्षणा-पेक्षकाऽपेक्षणीयेषु सर्वेषु वस्तुषु सत्सु न काचित् शून्यता नाम । अतोऽपेक्षकादिलक्षणे विपक्ष एवापेक्षालक्षणस्य हेतोर्हतत्वाद् विरुद्धत्वमिति ।। १७१६ ।।
_ तस्मात् स्वतः, परत उभयतश्च भावानां सिद्धिरस्त्येव व्यवहारतः निश्श्यतस्तु स्वतः सिद्धा एव सर्वे भावा इति दर्शयति* किंचि सओ तह परओ तदुभयओ किंचि निश्चसिद्धं पि । जलओ घडओ पुरिसो तहं ववहारओ नेयं ॥ १७१७॥ निच्छयओ पुण बाहिरनिमित्तमेत्तोवओगओ सव्वं । होइ सओ जमभावो न सिज्झइ निमित्तभावे वि ॥ १७१८ ॥
इह किञ्चित् स्वत एव सिद्ध्यति, यथा कर्तृनिरपेक्षस्तत्कारणद्रव्यसंघातविशिष्टपरिणामरूपो जलदः । किञ्चित्तु परतः, यथा कुलालकको घटः । किञ्चिदुभयतः यथा माता - पितृभ्यां स्वकृतकर्मतश्च पुरुषः । किञ्चिद् नित्यसिद्धमेव यथाऽऽकाशम् । एतच्च व्यवहारनयापेक्षया द्रष्टव्यम् । निश्चयतस्तु बाह्यं निमित्तमात्रमेवाश्रित्य सर्व वस्तु स्वत एव सिध्यति, यद् यस्माद् बाह्यनिमित्तसद्भा
१ इतरथा इस्वाभावे सर्वविनाशो भवेद् दर्घिस्य । न च सः तस्मात् सत्तादयोऽनपेक्षा घटादीनाम् || १७१५॥
२ याऽप्यपेक्षाsपेक्षणमपेक्षकोऽपेक्षणीयमनपेक्ष्य । सा न मता सर्वेष्वपि सत्सु न शून्यता नाम ॥ १७१६ ॥
३ किञ्चित् स्वतस्तथा परतस्तदुभयतः किञ्चिद् नित्यसिद्धमपि । जलदो घटकः पुरुषस्तथा व्यवहारतो ज्ञेयम् ॥ ११७ ॥ नियतः पुनर्वहिर्निमित्तमात्रोपयोगतः सर्वम् भवति स्वतो यदभावो न सिध्यति निमित्तभावेऽपि ॥ १७१८॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥७३२॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202