Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 120
________________ EPएते दोषाः प्रसजन्ति, तर्हि कामी दोषा न भवन्ति ? इत्याह- 'न उ ठियेत्यादि' न त्वस्पदधुपगते जीवेऽभ्युपगम्यमान एते दोषाः विशेषा० प्रसजन्ति । कथंभूते जीवे ? स्थितसंभूतच्युतविज्ञानमये- कथश्चिद् द्रव्यरूपतया स्थितम् , कथश्चितूत्तरपर्यायेण संभूतम् , कथञ्चि॥७१८॥ | पुनः पूर्वपर्यायण च्युतं विनष्टं यद् विज्ञानं तन्मय इत्यर्थः । तस्मादमुमेवोत्पाद-व्यय-धौव्ययुक्तं शरीरादर्थान्तरभूतमस्मदभ्युपगतमास्मान समस्तव्यवहारसिद्धये प्रतिपद्यस्वेति ॥ १६७८ ।। १६७९॥ नन्वेवंभूतस्यात्मनः कथंभूतानि ज्ञानानि प्रवर्तन्ते, कस्माच हेतोस्तानि जायन्ते ? इत्याह-- तैस्स विचित्तावरणखओवसमजाई चित्तरूवाई । खणियाणि य कालंतरवित्तीणि य मइविहाणाइं ॥ १६८० ॥ __ मतेमतिज्ञानस्य विधानानि नानाभेदरूपाणि तस्य यथोक्तरूपस्यात्मनः प्रवर्तन्ने । कथंभूतानि ? इन्याह- विचित्रो योऽसौ मतिज्ञानावरणक्षयोपशमस्ततो जातानि, अत एव स्वकारणभूतक्षयोपशमवैचिच्याद् विचित्ररूपाणि । तथा, पर्यायरूपतया क्षणिकानि, द्रव्यरूपतया तु नित्यत्वात् कालान्तरवृत्तीनि । उपलक्षणं च मतिविधानानि, श्रुना-ऽवधि-मनःपर्यायविधानान्यपि यथासंख्यं श्रुता-चधि-मनःपर्यायज्ञानावरणक्षयोपशमवैचित्र्याद् विचित्ररूपाणि यथासंभवं तस्य द्रष्टव्यानि । केवलज्ञानं वेकमेवाविकल्पं केवलज्ञानावरणक्षयादेव द्रष्टव्यमिति ।। १६८०।। एतदेवाह निच्चो संताणो सिं सव्वावरणपरिसंखए जं च । केवलमुदियं केवलभावेणाणंतमविगप्पं ॥ १६८१ ॥ 'सिं ति' एतेषां च मतिज्ञानादिविधानानामविशेषितज्ञानमात्ररूपसंतानो नित्योऽव्यवच्छिन्नरूपः । केवलज्ञानं त्वविकल्प भेदरहितमुदितमाख्यातं भगवद्भिः, यतः सर्वस्यापि निजावरणस्य क्षय एव तदुपजायते । अतोऽविकल्प केवल भावेनानन्त कालावस्थायित्वात् , अनन्तार्थविषयत्वाचानन्तमिति ॥ १६८१ ॥ पुनर्वायुभूतिः संदिहानः माहसो जइ देहादन्नो तो पविसंतो व निस्सरंतो वा। कीस न दीसइ, गोयम ! दुविहाऽणुवलद्धि उसा य ॥१६८२॥ , तस्य विचित्रावरणक्षयोपशमजानि चित्ररूपाणि । क्षणिकानि च कालान्तरवृत्तीनि च मतिविधानानि ॥ १६८० ॥ २ नित्यः सन्तान एषां सर्वावरणपरिसंक्षये यच्च । केवलमुदितं केवलभावेनानम्तमविकल्पम् ॥ १६८१ ॥ ३ स यदि देहादन्यस्ततः प्रविशन् वा निःसरन् वा । कस्माद् न दृश्यते, गौतम ! द्विविधाऽनुपलब्धिस्तु सा च ॥ १६८२ ॥ POOO HO||७१ Jan Education Internati For Personal and Private Use Only www.janmitrary.org

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202