Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥७२३॥
Jain Educationa Internation
- अनुभवत इत्यर्थः, स्व-परो भयव्यतिरेकेणान्यस्य वस्तुनोऽसच्चेन निर्हेतुकत्वमसङ्गात् । एवं ह्रस्व-दीर्घलक्षणे दृष्टान्तेऽपि 'अपेक्षातः' इत्यस्य ह्रस्व-दीर्घत्वासिद्धिलक्षणेन साध्येनान्वयो भावनीयः । तथाहि प्रदेशिन्या अङ्गुष्ठमपेक्ष्य दीर्घत्वं प्रतीयते, मध्यमां त्वपेक्ष्य ह्रस्वत्वम्, परमार्थेन स्त्रियं स्वतो न ह्रस्वा, नापि दीर्घा । तदेवं न स्वतो ह्रस्व-दीर्घत्वयोः सिद्धिः । ततः परतः, उभयतः, अनुभयतन तत्सिद्ध्यभावो यथोक्तवद् भावनीयः, तदुक्तम् —
"न दीर्घेऽस्तीह दीर्घत्वं न हस्खे नापि च द्वये । तस्मादसिद्धं शून्यत्वात् सदित्याख्यायते क हि ? ॥ १ ॥ "
" ह्रस्वं प्रतीत्य सिद्धं दीर्घ, दीर्घ प्रतीत्य ह्रस्वमपि । न किंचिदस्ति सिद्धं व्यवहारवशाद् वदन्त्येवम् ॥ १ ॥" | १६०२ ॥
इतव सर्वजगच्छ्रन्यता । कुतः ? इत्याह
अत्थित्त- घडेगाणेगया व सव्वेगयाइदोसाओ । सव्वेऽणभिलप्पा वा सुण्णा वा सव्वहा भावा ॥ १६९३ ॥ नन्वस्तित्व- घटयोरेकत्वम्, अनेकत्वं वा । यद्येकत्वम्, तर्हि सर्वेकता प्राप्नोति यो योऽस्ति स स घट इत्यस्तित्वे घटस्य प्रवेशात् सर्वस्य घटत्वप्रसङ्गः स्यात्, न पटादि पदार्थान्तरम् । घटो वा सर्वसच्चाव्यतिरेकात् सर्वात्मकः स्यात् ; अथवा, यो घटः स एवास्तीति घटमात्रेऽस्तित्वं प्रविष्टम्, ततोऽन्यत्र सच्चाभावादघटस्य सर्वस्याप्यभावप्रसङ्गतो घट एवैकः स्यात् । सोऽपि वा न भवेत्, व्यावृत्तो हि घटो भवति, यदा च तत्प्रतिपक्षभूतोऽघट एव नास्ति, तदा किमपेक्षोऽसौ घटः स्यात् ? । इति सर्वशून्यत्वमिति । अथ घट सवयोरन्यत्वमिति द्वितीयो विकल्पः । तर्हि सस्वरहितत्वादसन् घटः, खरविषाणवदिति । अपिच, सतो भावः सचमुच्यते, तस्य च स्वाधारभूतेभ्यो घटादिभ्यः सद्भयोऽन्यत्वेऽसत्त्वमेव स्यात्, आधारादन्यत्वे आधेयस्याप्यनुपपत्तेः । तदेवमस्तित्वेन सह घटादीनामेकत्वाऽन्यत्वविकल्पाभ्यामुक्तन्यायेन सर्वैकतादिदोषप्रसङ्गात् सर्वेऽपि भावा अनभिलप्या वा भवेयुः, सर्वथा शून्या वा स्युः, सर्वथैव तेषामभावो वा भवेदित्यर्थः । अपिच, यद् नोत्पद्यते तत्तावद् निर्विवादं खरविषाणवदसदेव इति निवृत्ता तत्कथा | यदप्युत्पत्तिमल्लोकेऽभ्युपगम्यते, तस्यापि जाता-जातादिविकल्पयुक्तिभिरुत्पादो न घटते, इति शून्यतैव युक्तेति ।। १६९३ ॥
एतदेवाह -
जया-जायो भयओ न जायमाणं च जायए जम्हा । अणवत्था ऽभावो-भयदोसाओ सुण्णया तम्हा ॥१६९४ ॥
१ अस्तित्व घटेकानेकता या सर्वेकतादिदोषात् । सर्वेऽनभिलाप्या वा शून्या वा सर्वथा भावाः || १६९३ ॥ २ घ. ज. 'तदाह' ।
३ जाता-जातोभयतो न जायमानं च जायते यस्मात् । अनवस्था ऽभावो भयदोषात् शून्यता तस्मात् ॥ १६९४ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥७२३॥
www.jainetbrary.org
Loading... Page Navigation 1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202