Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 63
________________ विशेषा० ॥६६१॥ Jain Education internati उवयारओ खेत्तस्स निग्गमो लोगनिक्खुडाणं च । लद्धं विनिग्गयं ति य जह खेत्तं राउलाउ ति ॥ १५३८ ॥ यथा द्रव्यस्यापि कचित् कल्पनया निर्गम उच्यते, न तु स्वरूपतः एवं क्षेत्रस्यापि स्वरूपेण कुतोऽपि निर्गमो नास्ति, तस्याक्रियत्वेन तदयोगात् । क्षेत्रात् पुनर्निर्गमोऽस्ति, यथाऽऽयुः क्षपादिसमय ऊर्ध्वा घोलोकादिक्षेत्राद् देव नारकद्रव्यादेर्निर्गमः । क्षेत्रेऽपि धान्यादेर्निर्गमो द्रष्टव्यः । न तु क्षेत्रस्य स्वरूपेण निर्गमः । किं सर्वथा नास्ति ? इत्याह- उपचारतः कल्पनामात्रेण क्षेत्रस्यापि निर्गमः समस्त्येव यथा लोकक्षेत्राद् निष्कुटा निर्गता इति तेषां स्वरूपेणावस्थितानां निर्गपक्रियाभावेऽपि निर्गता इव निर्गता इति निर्गमोपचारः । तथा, लब्धं विनिर्गतं क्षेत्रं राजकुलात्, निर्गतं भरतादिक्षेत्रं दुःपमादिकालाद् दुर्भिक्षा ऽशिवादेर्वेत्यादीति । १५३७।। १५३८ ।। कालनिर्गममाह कालो विदव्वधम्मो निक्किरिओ तस्स निग्गमो पभवो । तत्तो च्चिय दव्वाओ पभवइ काले व जं जम्मि॥। १५३९ ॥ उवयारओ व सरओ विणिग्गओ निग्गओ य तत्तोऽहं । अहवा दुक्कालाओ नरो व बालाइकालाओ || १५४० ॥ कालोsपि वर्तरूप द्रव्यधर्म एव । स च स्वरूपेण निष्क्रियः, द्रव्यद्वारेणैव तत्क्रियाप्रवृत्तेः । तस्य च तत एव स्वाश्रयभूताद् द्रव्याद् निर्गमः प्रभव उत्पत्तिः । यथा हरितादिकं यस्मिन् वर्षादिके काले प्रभवत्युत्पद्यते स कालनिर्गम इति । अथवा, उपचा तोsपि कालनिर्गमो यथा- शरत्समयोऽसौ निर्गत आविर्भूतः, ततो वा शरत्कालाद् दुष्कालाद् वा निर्गतो निस्तीर्णोऽहम् वालायवस्थातो वा नरो निर्गत इत्याद्युपचारतः कालनिर्गम इतेि ।। १५३९ ।। १५४० ।। अथ भावनिर्गममाह— भावविव्धम्म तत्तो च्चिय तस्स निग्गमो पभवो । दव्यस्स व भावाओ विणिग्गमो भावओऽवगमो ॥१५४१ ॥ १ उपचारत: क्षेत्रस्य निगमों लोकनिष्कुटानां च लब्धं विनिर्गतमिति यथा क्षेत्र राजकुलादिति ॥ १५३८ ॥ २ कालोsपि धर्मो निष्क्रियस्तस्य निर्गमः प्रभवः । तत एव द्रव्यात् प्रभवति काले वा यद् यस्मिन् ॥ १५३९ ॥ उपचारतो वा शरद् विनिर्गता निर्गतश्च ततोऽहम् । अथवा दुष्कालाद् नर इव बालादिकालात् || १५४० ॥ ३ भावोऽपि द्रव्यधर्मस्तत एव तस्य निर्गमः प्रभवः । द्रव्यस्य वा भावाद् विनिर्गमो भावतोऽपगमः । १५४१ ।। For Personal and Private Use Only वृहद्वृत्तिः । ॥६६१॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202