Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 112
________________ समा विशेषा० ७१०॥ यथा गवाक्षरुपलब्धानामर्थानां गवाक्षोपरमेऽपि देवदत्तः, अनुस्मरति चायमात्माऽन्ध-बधिरत्वादिकाले पीन्द्रियोपलब्धानर्थान् , अतः स| तेभ्योऽर्थान्तरमिति । तथा, इन्द्रियेभ्यो व्यतिरिक्त आत्मा, तयापारेऽप्यनुपलम्भात् , इह यो ययापारेऽपि यैरुपलभ्यानर्थान् नोपलभते स तेभ्यो भिन्नो दृष्टः, यथाऽस्थगितगवाक्षोऽप्यन्यमनस्कतयाऽनुपयुक्तोऽपश्यंस्तभ्यो देवदत्त इति ॥ १६५८ ॥ अपरमपि भूतेन्द्रियव्यतिरिक्तात्मसाधकमनुमानमाह-- उवलब्भन्नण विगारगहणओ तदहिओ धुवं अत्थि । पुवावरवातायणगहणविगाराइपुरिसो व्व ॥१६५९॥ इह ध्रुवं निश्चितं तदधिकस्तेभ्य इन्द्रियेभ्यः समधिको भिन्नः समस्ति जीवः, अन्येनोपलभ्यान्येन विकारग्रहणात् , इह योऽन्येनोपलभ्यान्येन विकारं प्रतिपद्यते स तस्माद् भिन्नो दृष्टः, यथा प्रवरप्रासादोपरीतस्ततः पदपरिपाटी कुर्वाणः पूर्ववातायनेन रमणीमवलोक्यापरवातायनेन समागतायास्तस्याः करादिना कुचस्पर्शादिविकारमुपदर्शयन् देवदत्तः, तथा चायमात्मा चक्षुषाऽम्लीकामनन्तं दृष्ट्वा रसनेन हल्लास-लालास्त्रावादिविकारं प्रतिपद्यते, तस्मात् तयोभिन्न इति । अथवा, ग्रहणशब्दमिहाऽऽदानपर्यायं कृत्वाऽन्यथानुमान विधीयते- इन्द्रियेभ्यो व्यतिरिक्त आत्मा, अन्येनोपलभ्यान्येन ग्रहणात् , इह य आदेयं घटादिकमर्थमन्यनोपलभ्यान्यन गृह्णाति स ताभ्यां भेदवान् दृष्टः, यथा पूर्ववातायनेन घटादिकमुपलभ्यापरवातायनेन गृह्णानस्ताभ्यां देवदत्तः, गृह्णाति च चक्षुषोप| लब्धं घटादिकमर्थ हस्तादिना जीवः, ततस्ताभ्यां भिन्न इति ।। १६५९ ।। अथान्यदनुमानम् सेव्वेदिउवलडाणुसरणओ तदहिओऽणुमंतव्यो । जह पंचभिन्नविन्नाणपुरिसविन्नाणसंपन्नो ॥ १६६० ॥ सर्वेन्द्रियोपलब्धार्थानुस्मरणतः कारणात् तदधिकोऽस्ति जीवः । दृष्टान्तमाह- यथा पञ्च च ते भिन्नविज्ञानाश्च पञ्चभिन्नविज्ञाना इच्छावशात् प्रत्येक स्पर्श-रस-गन्ध-रूप-शब्दोपयोगवन्त इत्यर्थः, पञ्चभिन्नविज्ञानाश्च ते पुरुषाश्च पञ्चभिन्नविज्ञानपुरुषास्तेषां यानि स्पर्शादिविषयाणि विज्ञानानि तैः संपन्नस्तद्वेत्ता यः षष्ठः पुरुषस्तेभ्यः पञ्चभ्यो भिन्नः। इदमत्र तात्पर्यम् - य इह यैरुपलब्धानामनामेकोऽनुस्मर्ता स तेभ्यो भिन्नो दृष्टः, यथेच्छानुविधायिशब्दादिभिन्नजातीयविज्ञानपुरुषपञ्चकात् तदशेषविज्ञानाभिज्ञः पुमान् , इच्छानुविधायिशब्दादिभिन्न १ उपलभ्यान्येन विकारग्रहणतस्तदधिको ध्रुवमस्ति । पूर्वापरवातायनग्रहणविकारादिपुरुष इव ॥ १६५९ ॥ २ सर्वेन्द्रियोपलब्धानुस्मरणतस्तदधिकोऽनुमन्तव्यः। यथा पञ्चभित्रविज्ञानपुरुषविज्ञानसंपन्नः ॥ १६५० ॥ ||७१०॥ Jan Education Internation Forson and Private Use Only

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202