Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥७०८॥
Jain Educationa Internatio
भूयाणं पत्तेयं पि चेयणा समुदए दरिसणाओ । जह मज्जंगेसु मओ मइ त्ति हेऊ न सिद्धोऽयं ॥ १६५५ ॥ स्यात् परस्य मतिः- साधूक्तं यत्- पृथगपि मद्याङ्गेषु किञ्चिद् मदसामर्थ्यमस्तीति । एतदेव हि मम भूतेषु व्यस्त।वस्थायां चैतन्यास्तित्वसिद्धावुदाहरणं भविष्यति, तथाहि — व्यस्तेष्वपि भूतेषु चैतन्यमस्ति तत्समुदाये तदर्शनात्, मद्याङ्गेषु मदवदिति । यथा मद्याङ्गेषु मदः पृथगल्पत्वाद् नातिस्पष्टः, तत्समुदाये त्वभिव्यक्तिमेति तथा भूतेष्वपि पृथगवस्थायामणीयसी चेतना, तत्समुदाये तु भूयमिति । अत्रोत्तरमाह - 'हेऊ न सिद्धोऽयमिति' 'चेतनाया भूतसमुदाये दर्शनात् इत्यसिद्धोऽयं हेतुरित्यर्थः, आत्मनो भूतसमुदायान्तर्गतत्वेन चेतनायास्तद्धर्मत्वात्, आत्माभावे च तत्समुदायेऽपि तदसिद्धेरसिद्धोऽयं हेतुरिति भावः । यदि हि भूतसमुदायमाना भवेत् तदा मृतशरीरेऽप्युपलभ्येत । वायोस्तदानीं तत्राभावात् तदनुपलम्भ इति चेत् । नैवम्, नलिकादिप्रयोगतस्तप्रक्षेपेऽपि तदनुपलब्धेः । तेजस्तदानीं तत्र नास्तीति चेत् । न तत्प्रक्षेपेऽपि तदनुपलम्भात् । विशिष्टतेजो वाय्वभावादनुपलम्भ इति चेत् । किं नामात्मसत्वं विहायाऽन्यत् तद्वैशिष्टयम् १, ननु संज्ञान्तरेणात्मसत्वमेव त्वयापि प्रतिपादितं स्यादिति ।। १६५५ ॥
अथ परस्योत्तरमाशङ्कय प्रतिविधातुमाह-
ने पच्चक्खविरोहो गोयम ! तं नाणुमाणभावाओ । तुह पच्चक्खविरोहो पत्तेयं भूयचेय त्तिं ॥ १६५६ ॥
ननु प्रत्यक्षविरुद्धमेवेदं यत्- भूतसमुदाये सत्युपलभ्यमानापि चेतना न तत्समुदायस्येत्यभिधीयते । न हि घटे रूपादय उपलभ्यमाना न घटस्येति वक्तुमुचितम् । तदयुक्तम्, यतो न भू-जलसमुदायमात्रे उपलभ्यमाना अपि हरितादयस्तन्मात्रप्रभवा इति शक्यते वक्तुम् । तीजमाधकानुमानेन बाध्यतेऽसावुपलम्भ इति चेत् । तदेतदिहापि समानम् । एतदेवाह - 'गोयमेत्यादि' वायुभूतेरपीन्द्रभूतिसोदर्यभ्रातृत्वेन समानगोत्रत्वाद् 'गौतम !' इत्येवमामन्त्रणम्, यत्त्वं ब्रूषे तदेतद् न, भूतसमुदायातिरिक्तात्मसाधकानुमान सद्भावात्, तत|स्तेनैव त्वत्प्रत्यक्षस्य बाधितत्वादिति भावः । प्रत्युत तवैव प्रत्यक्षविरोधः । किं कुर्वतः ? इत्याह- 'पत्तेयं भूयचेय त्ति' 'ब्रुवत:' इति शेषः । प्रत्येकावस्थायां पृथिव्यादिभूतेषु चैतन्याभावस्यैव दर्शनात् तदस्तित्वं प्रत्यक्षेणैव वाध्यत इति 'प्रत्येकं भूतेषु चेतना' इति तस्तत्र प्रत्यक्षविरोध इत्यर्थः ।। १६५६ ।।
१ भूतानां प्रत्येकमपि चेतना समुदये दर्शनात् । यथा मचाङ्गेषु मदो मतिरिति हेतुर्न सिद्धोऽयम् ॥ १६५५ ॥ २ ननु प्रत्यक्षविरोधो गौतम ! तद् नानुमानभावात् । तव प्रत्यक्षविरोधः प्रत्येकं भूतचेतनेति ॥ १६५६ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥७०८ ||
www.jainelibrary.org
Loading... Page Navigation 1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202