Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
जह मजंगेसु मओ वीसुमदिट्ठो वि समुदए होउं । कालंतरे विणस्सइ तह भूयगणम्मि चेयण्णम् ॥१६५१॥
वसुधा पृथ्वी, आदिशब्दादप-तेजो वायुपरिग्रहः, वसुधादय एव भवन्तीति कृत्वा भूतानि वसुधादिभूतानि, तेषां समुदयः परस्परमीलनपरिणतिर्वसुधादिभूतसमुदयः, तस्मात् प्रागसती संभूता संजाता, चेतनेत्येवंभूता तव शङ्का । सा च चेतना पृथिव्यादिभूतेषु प्रत्येकावस्थायामदृष्टापि धातकीकुसुम-गुडो-दकादिषु मद्याङ्गेषु मद इव तत्समुदाये संभूतेति प्रत्यक्षत एव दृश्यते । तदेवमन्वयद्वारेण चेतनाया भूतसमुदायधर्मता दर्शिता । अथ व्यतिरेकद्वारेण तस्यास्तां दर्शयितुमाह- 'जह मजगेसु इत्यादि' यथा च मद्याङ्गेषु मदभावः प्रत्येकावस्थायामदृष्टोऽपि तत्समुदाये भूत्वा ततः कियन्तमपि कालं स्थित्वा कालान्तरे तथाविधसामग्रीवशात् कुतश्चिद् विनश्यति, तथा भूतगणेऽपि प्रत्येकपसचैतन्यं भूत्वा ततः कालान्तरे विनश्यति । ततोऽन्वय-व्यतिरेकाभ्यां निश्चीयते- भूतधर्म एव चैतन्यम् ।
इदमत्र हृदयम्- यत् समुदायिषु प्रत्येकं नोपलभ्यते तत्समुदाये चोपलभ्यते, तत् तत्समुदायमात्रधर्म एव, यथा मद्याङ्गसमुदायधर्मो मदः । स हि मद्यानेषु विष्वग् नोपलभ्यते, तत्समुदाये चोपलभ्यते, अतस्तद्धर्मः । एवं चेतनापि भूतसमुदाय भवति, पृथग न भवति, अतस्तद्धर्मः। धर्म-धर्मिणोश्चाभेद एव, भेदे घट-पटयोरिव धर्मि-धर्मभावाप्रसङ्गात् । तस्मात् स एव जीवस्तदेव च शरीरम् । वाक्यान्तरेषु पुनः शरीराद् भिन्नः श्रूयते जीवः, तद्यथा- 'न हि चै सशरीरस्य प्रिया-ऽप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रियापिये न स्पृशतः" इत्यादि । ततस्तव संशय इति ॥ १६५० ॥ १६५१ ॥
अत्रोत्तरमाह
पेत्तेयमभावाओ न रेणुतेल्लं व समुदये चेया । मज्जंगेसुं तु मओ वीसुं पि न सव्वसो नत्थि ॥ १६५२ ॥
'न समुदये चेय त्ति' न भूतसमुदयमात्रप्रभवा चेतना, 'पत्तेयमभावाउ त्ति' भूतप्रत्येकावस्थायां तस्या अंशतोऽपि सर्वथाऽनुः पलब्धेरित्यर्थः । किं यथा किंमभवं न भवति ? इत्याह- 'न रेणुनेल्लं व त्ति' यथा प्रत्येकं सर्वथाऽनुपलम्भाद् रेणुकणसमुदायमभवं तैलं न भवतीत्यर्थः । प्रयोगः- यद् येषु पृथगवस्थायां सर्वथा नोपलभ्यते तत् तेषां समुदायेऽपि न भवति, यथा सिकताकणसमुदाये
७०६॥
, यथा मद्याङ्गेषु मदो विष्वगदृष्टोऽपि समुदये भूत्वा । कालान्तरे विनश्यति तथा भूतगणेऽपि चैतन्यम् ॥ १६५१ ॥ २ प्रत्येकमभावादून रेणुतैलमिव समुदये चेतना । मद्यानेषु तु मदो विष्वगपि न सर्वशो नास्ति ।। १६५२ ॥
in Education Internatio
For Personal and Private Use Only
Loading... Page Navigation 1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202