Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 91
________________ विशेषा० ||६८९ ।। Jain Educationa Internationa मपि तत्सर्वस्य प्रसिद्धत्वात् । तस्मादस्ति कर्म, सर्वज्ञत्वेन मया प्रत्यक्षीकृतत्वात् भवत्संशयविज्ञानवदिति । न च वक्तव्यम् - त्वयि सर्वज्ञत्वमस्मान् प्रत्यसिद्धम् 'केह सव्वण्णु त्ति मई जेणाहं सव्वसंसयच्छेई, पुच्छसु व जं न याणसि' इत्यादिना प्रागेव प्रतिविहितत्वात् । कार्यप्रत्यक्षतया भवतोऽपि च प्रत्यक्षमेव कर्म, यथा घटादिकार्यप्रत्यक्षतया परमाणव इति ।। १६११ ।। यदुक्तम्- 'तुह तमणुमाणसाहणं' इति, तदेवानुमानमाह अथ सुह दुक्खऊ कज्जाओ बीयमंकुररसेव । सो दिट्ठो चैव मई वभिचाराओ न तं जुतं ॥ १६१२॥ जो तुलसाहणाणं फले विसेसो न सो विणा हेउं । कज्जत्तणओ गोयम ! घडो व्व, हेऊ य सो कम्मं ॥ १६१३ ॥ प्रतिप्राणि प्रसिद्धयोः सुख-दुःखयोर्हेतुरस्ति, कार्यत्वात्, अङ्कुरस्येव वीजमिति । यश्चेह सुख-दुःखयोर्हेतुस्तत् कर्मैव इत्यस्ति तदिति । स्याद् मतिः- स्रक्- चन्दना ङ्गनादयः सुखस्य हेतवः, दुःखस्य त्वहि-विष कण्टकादयः, इति दृष्ट एव सुख-दुःखयोर्हेतुरस्ति, किमदृष्टस्य कर्मणस्तद्धेतुत्वकल्पनेन ? । न हि दृष्टपरिहारेणादृष्टकल्पना संगतत्वमावहति, अतिप्रसङ्गात् । तदयुक्तम्, व्यभिचारात्, तथाहि - 'जो तुल्लेत्यादि' इह यस्तुल्यसाधनयोरिष्टशब्दादिविषयसुख साधनसमेत योर निष्टार्थसाधनसंयुक्तयोश्च द्वयोर्बहूनां वा फले सुखदुःखानुभवनलक्षणे विशेषस्तारतम्यरूपो दृश्यते, नासावदृष्टं कमपि हेतुमन्तरेणोपपद्यते, कार्यत्वात्, घटवत् । यश्च तत्र विशेषाधायकोSeष्टस्तद् गौतम ! कर्मेति प्रतिपद्यस्येति ।। १६१२ ।। १६१३ ।। अनुमानान्तरमपि कर्मसाधनायाह बौलसरीरं देहंतरपुत्रं इंदियाइमत्ताओ । जह बालदेहपुव्वो जुवदेहो, पुव्त्रमिह कम्मं ॥ १६१४ || शरीरान्तरपूर्व कमाद्यं बालशरीरम् इन्द्रियादिमच्चात्, युवशरीरवदिति, आदिशब्दात् सुख-दुःखित्व-प्राणा-पान- निमेषोमेष - जीवनादिमत्वादयोऽपि हेतवो ग्राह्याः । न च जन्मान्तरातीतशरीरपूर्वकमेवेदमिति शक्यते वक्तुम्, तस्यापान्तरालगतावसत्त्वेन तत्पूर्वकत्वानुपपत्तेः । न चाशरीरिणो नियतगर्भ-देश- स्थानप्राप्तिपूर्वकः शरीरग्रहो युज्यते, नियामक कारणाभावात् । नापि स्वभावो १ गाथा १५७९ । २ घ.ज. 'च्छेदी' । ३ अस्ति सुख-दुःखहेतुः कार्या (यत्वात् ) बीजमङ्करस्येव । स दृष्ट एवं मतिर्व्यभिचाराद् न तद् युक्तम् ।।१६१२॥ यस्तुल्यसाधनयो: फले विशेषो न स विना हेतुम् । कार्यस्वतो गौतम ! घट इव हेतुश्च स कर्म ।। १६१३ ।। ४ बालशरीरं देहान्तरपूर्व कमिन्द्रियादिमत्वात् । यथा बालदेहपूर्वी युवदेहः, पूर्वमिह कर्म ॥। १६९४ ॥ 6'9 For Personal and Private Use Only बृहद्वृत्तिः । ||६८९ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202