________________
विशेषा०
॥६४९॥
Baral
नपुंसकं ब्रूत इत्यस्य त्वर्थस्य शब्दनयमतेनाऽसंभव एव ।। इति नियुक्तिगाथासंक्षेपार्थः ॥ १५०५ ॥
अथ विस्तरार्थमभिधित्सुर्भाष्यकारः प्राह
जं संववहारपरो गगमो णेगमो तओ दुविहं । इच्छइ, संववहारो दुविहो जं दीसए पायं ॥ १५०६ ॥
यद् यस्माल्लोकव्यवहारपरोऽनेकगमश्च नैगमनयः, ततस्तस्माद् निर्देश्यवशाद् निर्देशकवशाच्च द्विविधमपि निर्देशमिच्छति । लोकव्यवहारश्च पायो द्विधां दृश्यते ॥ १५०६ ।।
कथम् ? इत्याह
छज्जीवणियाऽऽयारो निदिवसेण तह सुयं चण्णं । तं चेव य जिणवयणं सव्वं निदेसयवसेणं ॥१५.७॥ जह वा निहिट्ठवसा वासवदत्ता-तरंगवइयाई । तह निदेसगवसओ लोए मणुरक्खवाउ त्ति ॥१५०८॥
लोको द्विधा-अहद्दर्शनानुगतो लोकोत्तररूपः, तद्व्यतिरिक्तश्च । तत्र लोकोत्तरे निर्दिष्टार्थवशाद् निर्देशो यथा-षड्जीवनिका नामाध्ययनम् , आचारः, आवश्यकमित्यादि । 'तह सुयं चण्णं तं चेव येत्यादि' तथा, अत्रैव लोकोत्तरे तदन्यच्च श्रुतं निर्देशकवशात् सर्वमपि जिनप्रवचनमुच्यते । तथा, अन्यत् किमपि श्रुतं निर्देशकवशादेवोच्यते, यथा भद्रबाहुनिमित्तम् , नन्दसंहिता, कापिलीयमित्यादि । यथा वा, इतरलोके निर्दिष्टवसाद् वासवदत्ता, तरङ्गवतीत्यादि निर्देशः, निर्देशकवशात्तु मनुः, अक्षपाद इत्यादि ॥ १५०७ ॥१५०८॥
तथा किम् ? इत्याशय प्रकृते योजयन्नाह
तह निदिवसाओ नपुंसगं नेगमस्स सामइयं । थी पुं नपुंसगं वा तं चिय निदेसयवसाओ ॥१५०९॥ यथा षड्जीवनिका, आचार इत्यादौ निर्दिष्टार्थवशाद् निर्देशः, तथात्रापि सावधविरमणलक्षणनिर्दिष्टनपुंसकार्थवशात् ।
। यत् संव्यवहारपरो नैकगमो नैगमस्ततो द्विविधम् । इच्छति, संव्यवहारो द्विविधो यद् दृश्यते प्रायः ॥ १५०६ ॥ २ क. ग. ज. 'धापि दृ' । ३ पजीवनिकाऽऽचारो निर्दिष्टवशेन तथा श्रुतं चान्यत् । तदेव च जिनवचनं सर्व निर्देशकवशेन ॥ १५००॥ यथा वा निर्दिष्टवशाद् वासवदत्ता-तरङ्गवत्यादि । तथा निर्देशकवशतो लोके मनुरक्षपाद इति ॥ १५०८॥
E६५९॥ • तथा निर्दिष्टवशात् नपुंसक नैगमस्य सामायिकम् । स्त्री पुमान् नपुंसकं वा तदेव निर्देशकवशात् ॥ १५०९ ॥
पर
Form y