Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
सांख्या भिमतसत्कार्यवादनिरासः तन्तव इति प्रतीतेरप्यबाधितत्वात् । अन्यत्र रुपादिप्रतियोगिकत्वविशिष्टभेदाभेदस्याधारतात्वेप्यत्रान्यतरप्रतियोगिकत्वविशिष्टस्येव तस्य प्रतीतिबलेन तथात्वकल्पनात् । तदुक्तमुदयनेनापि "संविदेव हि भगवती वस्तूपगमे नः शरणमिति" । परमारणूनामपि शुद्धस्य स्वस्यैव स्वाश्रयत्वं भाविभूताश्रयसम्भवेनैव वा तदाश्रितत्वमक्षतमन्यथा द्रव्यचतुष्टयस्य सार्वत्रिकत्वाऽसम्भवादिति' तचिन्त्यम्, अत्यन्तविभिन्नानामपि आकाशादिरूपैकाश्रयसम्भवेन भेदाभेदसम्बन्धावच्छिन्नाश्रयताविवक्षणे स्फुटदोषात् ।
जवस्तु-सार्वजनीनप्रतीतिस्वारस्यादेव भेदाभेदयोन विरोधः । अत एव न संकर-व्यतिकर-संशया ऽनवस्था-दृष्टहान्यदृष्टकल्पनाः । भेदश्च स्वरूपान्तरात् स्वरुपव्यावृत्तिरुपः । स चैकद्रव्यगुणपर्यायेष्वपि सम्भवति । अयम्भावः-यथाहि सूत्रग्रथितमुक्ताफलानामपेक्षाबुद्धिविशेषविषयत्वरुपं हारत्वं सूत्रमुक्ताफलाधारतावच्छेदकं तथा गुणपर्यावाणां तादृशं द्रव्यत्वमपि । तथा, यथा च हारत्वसूत्रत्वमुक्ताफलत्वावच्छेदेन शुक्लत्वप्रतीतिस्तथा द्रव्यत्वगुणत्वपर्यायत्वावच्छेदेन सत्त्वप्रतीतिरपि । यथा च शुक्लत्वाद्यवच्छिन्ने हारत्वाद्यवच्छिन्नभेदस्तथा सत्त्वत्वाद्यवच्छिन्ने द्रव्यत्वाद्यवच्छिन्नभेद इति । तदुक्तं-"सद्दव्वं सच्च गुणोत्ति'। 'विस्तार: तत्तद्धर्मावच्छिन्नविशेष्यतानिरुपिताः प्रकारताः । नन्वेवं वृक्षो वनमितिवत् सद् द्रव्यमिति प्रयोगो न स्यात्, यत्र हि यद्धर्मावच्छिन्नप्रकारकबुद्धिविषयत्वं व्यवहारौपयिकं तत्तद्धर्मावच्छेदेनैवाभेदेनान्वेतीति व्युत्पत्तेरिति चेत् ? न, एतन्नियमस्य विशिष्य विश्रामादिति दिक् ।
यद्वा कृतस्य-कुम्भकारादिप्रयत्नस्य नाशः= 'उपधानाऽव्याप्यत्वम्, अकृतस्य कुम्भकारादिप्रयत्नाऽभावास्याऽऽगमोऽनुपधानाऽव्याप्यत्वं च स्याताम् , वस्तुनः सर्वथा नित्यस्वात् , तथा च व्यवहारबाधः इति भावः।
अत्रेदं विभाव्यते-सांख्यहि सदेव वस्त्वभिमन्यते । तदुक्तं-“असदकरणादुपादानग्रहणात्सर्वसम्भवाऽभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम्"। [सांख्यकारिका-९] इति । असतः शसविषाणादेः कत्तु मशक्यत्वात् , सत एव सत्करणस्वाभाव्यात् । उपादानेन ग्रहणात् सम्बन्धात् , न ह्यसतः सम्बन्धोऽस्ति । असम्बद्धस्यैव करणमिति चेत् ? न, सर्वसंभवाऽभावात् असम्बद्धत्वाऽविशेष हि सर्वे सर्वस्माद्भवेयुः, न चैवमिष्टमिति । तथाऽशक्तस्य जनकत्वेऽतिप्रसंगात् शक्तस्य जनकत्वं वाच्यम, शक्तिश्च कार्यस्य प्रागसत्त्वे नियता
१-सहव्वं सच्च गुणो, सच्चेव य पजओत्ति वित्थारो । जो खलु तस्म अभावो, सो तदभावो अतब्भावो ।। प्रव० सार० अ०२ गा० १५ ।।
.-फलोत्पत्त्यव्याप्यत्वमित्यर्थः । घटादिवस्तुनो नित्यत्वात् कुम्भकारादिप्रयत्नस्य वैफल्यमेव न तु फलनिष्पत्तिव्याप्यत्वमिति भावः।

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182