Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
स्याद्वादरहस्ये
चाक्षुषसामान्यं प्रत्यालोक संयोगहेतुतायाः क्लृप्तत्वादालोकं विना वीक्ष्यमाणस्य तमसः कथं द्रव्यत्वमित्यपि दुरापास्तम् ।
३०
[तमोग्राहकतामसेन्द्रियकल्पना तन्निराकरणं च ]
तौतातिकैकदेशिनस्तु -- द्रव्यचाक्षुषं प्रत्यालोकसंयोगस्य हेतुत्वेऽपि तामसेन्द्रियेणैव तमोग्रहसंभवान्नानुपपत्तिः । न च निमिलितनयनस्यापि तद्द्महापत्तिः, चक्षुः श्रवः श्रोत्रवत्तस्य चक्षुर्गोलकाधिष्ठानत्वात् । न चेंद्रियांतराऽग्राह्यस्वग्राह्यगुणाभावात्तादृशेंद्रियाऽसिद्धिः, लाघवादिन्द्रियान्तराप्राह्यग्राहकत्वमात्रस्यैव भिन्नेंद्रियत्वव्यवस्थापकत्वात् तादृशस्य च प्रकृते तमस एव सत्त्वात् । न च पेचकादीनां दिवापि घटादिग्रहापत्तिः, तामसेंद्रिये तमःसंयोगस्यापि सहकारित्वात् । न च तमसि तमः संयोगाऽसंभवो, गगनतमः संयोगस्य तत्रापि सत्त्वात् । नन्वेवमपि किञ्चिदवच्छेदेन तमःसंयोगवति भित्यादावालोकसंयुक्ते तामसेन्द्रियेण प्रतीतिः स्यादिति चेत् ? तर्हि तमःसंयोगावच्छेदकावच्छिन्नता मर्सेद्रियसंयोगस्यैव तमः संयुक्तद्रव्यग्राहकत्वमस्तु । विनिगमनाविरहस्तु परस्यापि तुल्यः । चंद्रिकायां पेचकादेस्तु चाक्षुषमेवाभ्युपेयम्, न च दिवापि तदग्रहापत्तिः, फलबलात्सौ लोकस्य तत्प्रतिबन्धकत्वकल्पनादित्याहुः ।
तत्तुच्छं-'तमः पश्यामी' तिप्रतोतेर्निरालम्बनत्वापत्तेः । अथ पश्यामीति विषयता न्यायनये चक्षुः संनिकर्षदोषाविशेषयोरिव तामसेन्द्रियसंनिकर्षस्यापि नियम्या, अव्यवहितोत्तरत्वस्य कार्यतावच्छेदककोटौ दानेन व्यभिचाराऽप्रचारादिति चेत् ? न, स्फुटगौरवात्; तथापि तामसेंद्रियेण तमस इव घटादीनामपि, पेचकादीनामिव मानवानामपि प्रतीत्यापत्तेश्च । न च विषयतया नरतामसेन्द्रियजन्यज्ञानं प्रति तादात्म्येन तमसस्तमत्वादेश्व हेतुत्वमिति घटादेस्तादात्म्येन तत्राहेतुत्वान्नायं दोषः, अंजनादिसंस्कृत चक्षुषां तस्करादीनां तु बहलतमे तमसि घटादीनां न तामसेंद्रियजन्यं ज्ञानं किंतु चाक्षुषमेत्र । नचालोकं विना कथं तदानीं तेषां तच्चाक्षुषमिति वाच्यं, आलोकस्येवांजनादेरपि चाक्षुषजनने चक्षुषः पृथक्सहकारित्वात् ।
अञ्जनादिसंस्कृतचक्षुष एवालोकाजन्यचाक्षुषे हेतुत्वादं जनादेर्हेतुतावच्छेदकत्वमेवेति केचित् । तन्न, अंजनाद्यभावाकालीन चाक्षुषं प्रति स्वसंस्कृतचक्षुः संयोगसंबंधेनां जनादेर्हेतुत्वस्यैवौचित्यादित्यपरे । तथा च न तत्र व्यभिचार इति चेत् ? नैवं सति नानाकार्यकारणभावकल्पने महागौरवात् । वस्तुतः सामान्यतः एका चाक्षुषजननी योग्यताsपरा च तमःसंयुक्तचाक्षुषजननी । तत्र पेचकादीनां दिवा न चाक्षुषं, मानवानां च नक्तं न घटादिचाक्षुषमित्यत्र स्वभाव एव शरणम् । न चैवं स्वभाववादिमतप्रवेशः, समवायाभ्युपगमे तदप्रवेशात् सर्वज्ञानस्वभावस्य चात्मनः तत्तदेशतत्तत्कालतत्तद्विषयाद्याश्रित्य विचित्रज्ञानावरणक्षयोपशमवशाद्विचित्रज्ञानोत्पत्तौ को वा विस्मयः स्याद्वादास्वाद सुंदरधियाम् ।
ज्ञानस्वभावत्वात्मनः कथमिति चेत् द्रव्यत्वेन गुणस्वभावत्वसिद्धौ पारिशेष्यादिति

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182