Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
स्याद्वादरहस्ये
वीत्वेन न तत्समवायिकारणत्वं, स्वसमवायिसमवेतत्वसंबंधेनावयवनीलादिमति रूपादौ नीलानुत्पत्तिस्तु जन्यसन्मात्रसमवायिकारणतावच्छेदकीभूतद्रव्यत्वाभावादेवेति तवैकदेशिनापि स्वीकाराच्च ।
- एवं च 'नात्रालोकः किंत्वंधकार' इति व्यवहारोपि समर्थितः । नह्ययं 'नात्र घटः किंतु तदभावः' इतिवत्समर्थयितुं शक्यते, 'नात्रालोकः किंत्वंधकारतदभावावि'तिव्यवहारान्तरस्यापि दर्शनात् । यत्त्वंधकारस्यालोकाभावत्वेऽन्धकारे नाऽऽलोक इति प्रयोगो न स्यादिति केनचिदुक्तं-तत्तु मोघम् , घटाभावे घटो नास्तीतिवत्तदुपपत्तेः । एवं सत्यंधकारेऽन्धकार इति प्रयोगापत्तिस्तु स्यादेव । नयधंकारत्वमालोकाभावत्वादिदानीमतिरिक्तमायुष्मतः संगिरन्ते । अथैतादृशसमभिव्याहारस्य शाब्दबोधाऽजनकत्वान्नेयमापत्तिर्जायमानप्रतीतेः प्रमात्वं त्वभिमतमेवेति चेत् ! तथा प्यधकारे नान्धकार' इति प्रतीतेभ्रंमत्वं स्यात् । अभावचाक्षुषमात्रं प्रत्यालोकाधिकरणसन्निकर्षस्य हेतुत्वादालोकं विना वीक्ष्यमाणस्य तमसो नाऽभावत्वमिति बचनीयं तु न वचनीय, आलोकसत्त्वे प्रतियोगिसत्त्वविरोधिन्या आलोकाभावग्राहकानुपलव्धेरेवाभावात् । आलोकाधिकरणसन्निकर्षस्य प्रत्युत तद्ग्रहपरिपन्थित्वात् । -. ननु तमसो द्रव्यत्वे प्रौढालोकमध्ये सर्वतो घनतरावरणे सति तमो न स्यात्तेजोऽवयवेन तत्र तमोवयवानां प्रागनवस्थानात्, सर्वतस्तेजःसंकुले चान्यतोप्यागमनसंभवादिति चेत् ! मैवं वादीः, घनतरावरणसाचिव्येन तेजःपुद्गलानामेव तत्र तमस्त्वेन परिणमनात् । नहि नियतारम्भवादिनो वयं येन तेजोवयवैस्तिमिरार भो न शक्यते वक्तुम् । 'नीलरूपं तमः' इति कंदलीकारवचनं तु नादरणीय, निराश्रयस्य रूपस्याऽसंभवात् । तादृशनियताश्रयस्य चानुपलभ्यमानत्वात् । तस्मात्तमसो द्रव्यत्वमेव सकलप्रमाणसिद्धं न्याय्यमित्यधिकमनया दिशा स्वधियाऽभ्यूहनीयम् ।
[तमोद्रव्यत्ववादः समाप्तः] ॥ . 'यथात्थ भगवन्नि'त्युक्त्या च भगवद्वचनेऽप्रामाण्यशंकाकलङ्कलेशाऽसंपर्कसूचना स्वस्याऽसाधारणी भक्तिराविश्चक्रे तत्रभवद्भिः । रागद्वेषाद्यविद्याबन्धकीसंपर्ककलकितानां परेषां वचसि प्रामाण्याभ्युपगमो हि महामोहविजूंभितम् । रागद्वेषाभावं विनाऽवितथवचनस्य कार्यस्याऽसंभवात् ।
[भवानीपतो मानाभावप्रदर्शनमा ननु वेदक रेव पुरुषधौरेयस्य वचः प्रमाणं, तस्यैव सर्वज्ञत्वात् । मैव-तत्प्रणेतरि भवदभिमते भवानीपतावेव मानाऽभावात् । न च "कार्य सकर्तृक कार्यत्वादि" त्यनुमानमेव तत्र मानं, शरीरजन्यत्वरूपसंदिग्धोपाधिग्रस्तत्वाद् । अथ नायमत्र दोषः, कार्यत्वावच्छिन्न प्रति कर्तृत्वेन कारणत्वनिश्चयाल्लाघवर्कावतारदशायां तत्प्रयुक्तव्यभिचारसंशयाऽप्रतिबन्धकत्वादिति चेत् । कार्यत्वं हि प्रेध्वंसप्रतियोगित्वं, प्रागभावप्रतियोगित्वं, अनवच्छिन्नविशेषणतासंसर्गेण कालवृत्त्यत्यंताभावप्रतियोगित्वं, स्वानधिकरणीभूतकालवृत्त्यत्यन्ताभावप्रतियोगित्वं, कालवृत्त्यन्योन्याभाव

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182