Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
६४
स्याद्वादरहस्ये
"
इति चेत् ? ताकाशस्यैव प्रतिनियत सम्बन्धघटकत्वं कुतो न कल्प्यते ? धर्मिकल्पना ते इत्यादिन्यायात् । एतेन 'घटादिना सममुदयाचलादेदैशिकसम्बन्ध एवैकः कल्प्यते समवायवत् न दिग्द्रव्यं, एकाकारप्रतीतौ तद्घटितानेकपरम्परासम्बन्धावगाहित्वानौचित्यादि'ति नव्यमतमप्यपास्तं, एवं सति मूर्त्तमात्रस्यैव दिक्त्वेन 'यस्यां दिशि घटस्तस्यामेव पटः' इति प्रयोगाsनापत्तिः । तस्मात्प्राच्यादिविभागेन कथंचिद्विभिन्ना प्राध्यप्रतिच्यो भयाधारत्वेन कथंचिदेका चाकाशामकैव दिगिति ।
[शब्दद्रव्यत्वसिद्धिः ]
इत्थं च शब्दगुणत्वेनाकाशासिद्धिरपि नास्माकं दोषाय, शब्दस्य द्रव्यत्वेनाभिमतत्वात् । तथा चार्ष - ' संदधकारउज्जोआ पभा छाया तदेव य'त्ति [नवतत्त्व - ११] । किं च- मूर्त्तत्वादपि शब्दस्य द्रव्यत्वमुपपत्तिमत् । न च मूर्त्तत्वमेव ध्वनेरसिद्धं प्रतिघातविधायित्वादिभ्यस्तत्सिद्धेः । तदुक्तं—‘प्रतिघातविघायित्वाल्लोष्टुवन्मूर्त्तता ध्वनेः । द्वारवातानुपाताच्च घूमवच्च परिस्फुटमिति । न च तस्य गुणत्वेऽपि प्रतिघातजनकत्वं निराबाधं, तस्य द्रव्यत्व एव तज्जन्यनोदनादिजन्यक्रिययाऽवयवविभागसंभवात् । अथ 'तेंद्धेतोरेवे' त्यादिन्यायात्तीवशब्दजनकतीव्रपवमानस्यैवाऽभिघातजनकत्वमस्त्विति चेत् ? न, अंततो विनिगमनाविरहेणाऽपि ध्वनेरभिघातजनकत्वसिद्धेः पवमानस्यानिप्सितत्वाच्च । प्रतिस्खलनमप्यस्य नाऽसिद्धं, प्रतिस्खलितस्यैव विश्रेण्यां ग्रहणात् । तथा * - ' वीसेढ पुण सद्दं, सुणेइ नियमा पराधाए 'त्ति तत्र शब्दान्तरोत्पत्तिकल्पने च गौरवम् ।
किं च - शब्दस्याकाशगुणत्वे सर्वस्य सर्वशब्दग्रहणापत्तिः, श्रोत्रसमवायाऽविशेषात् । तत्पुरुषीयकर्णशष्कुल्यवच्छिन्नसमवायसम्बन्धावच्छिन्नाधारतायास्तत्पुरुषीयशब्दग्रहं प्रति नानाहेतुत्वकल्पने च गौरवात्, श्रोत्रसंयोगस्यैव शब्दप्रत्यासत्तित्वमुचितम् । अत एव प्रत्यपादि परमर्षिणा 'पुठ्ठे सुई सद्दमि' (आव, नि. ५) ति । युक्तं चैतत् - समवाय समवेतसमवाययोः प्रत्यासत्तित्वाकल्पनलाघवात् । विषयतया मूर्त्तप्रत्यक्षत्वावच्छिन्नं प्रति समवायेनोद्भूतरूपस्य हेतुत्वान्न संयोगेन शब्दग्रहः संभवतीति चेत् न, तल्लाघवबलेनाऽपि द्रव्यचाक्षुषत्वस्यैवोद्भूतरूपकार्यतावच्छेदकत्वात् । तथा च संयोगेनाऽपि शब्दस्य द्रव्यत्वसिद्धिः । एतेन 'शब्दस्य द्रव्यत्वेऽनन्तसंयोगतत्प्रागभाव प्रध्वंसादि कल्पनागौरवमित्यपि निरस्तं, तस्य फलमुखत्वेनाऽदोषत्वात् ।
1
‘श्रोत्रेन्द्रियव्यवस्थापकत्वेन शब्दस्याम्बरगुणत्वसिद्धिरित्यपि कश्चित्, सोपि न विपश्चित् । इन्द्रियान्तराऽग्राह्यग्राहकत्वमेव भिन्नेन्द्रियत्वव्याप्यं न तु गुणान्तर्भावेन, गौरवादित्युक्तत्वात्, शब्दैकत्वादिप्रहस्यापि श्रोत्रांधीनत्वाच्च । एतेन श्रोत्रेन्द्रियं द्रव्याऽग्राहकं रूपस्पर्शाऽग्राहक बहि
१. ' धर्मिकल्पनातो धर्मकल्पना लघीयसी'ति न्यायात् । २. शब्दान्धकारोद्योताः प्रभा छाया तथैव च ॥ ३. तद्धेतुहेतोस्तद्धेतोरेवातत्त्वम्' इति न्यायात् । ४. विश्रेण्या पुनः शब्दं श्रुणोति नियमात्पराघाते । ५. स्पृष्टं णोति शब्दम्' ।

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182