Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
-६३
श्लो० ११]
नास्तिकमत निराकरणम् प्राञ्चस्तु--उपनीतभानस्थले विशेषणज्ञानविशिष्टबुद्धयोः कार्यकारणभावेनैवास्माकं चरितार्थता, अनुमितेर्मानसत्वव्याप्यतावादे तु पक्षादेर्मुख्यविशेष्यतयैव भानान्नानेन गतार्थता इत्यतिरिक्तकार्यकारणभावकल्पने गौरवमित्याहुः। वस्तुतस्तु-अनुमितेर्मानसत्वे एकवह्नयनुमितिकृतोपि द्वितीयतदापत्तिः, प्रत्यक्षस्य सिद्धयप्रतिबध्यत्वात् । न च प्रत्यक्षान्तरस्याऽतथात्वेप्यनन्यगत्याऽनुमितिरूपप्रत्यक्षस्य सिद्धिप्रतिबध्यत्वान्नायं दोष इति वाच्यं, 'सुखव्याप्यज्ञानवानि'त्यादिपरामर्शजन्यायां 'सुखवानात्मे'त्याद्यनुमितौ विजातीयात्ममनःसंयोगजन्यतावच्छेदिकया सांकर्यान्मानसत्वव्याप्याऽनुमितित्वजात्यसिद्धेः । यत्तु-उपदर्शितानुमितौ संनिकर्षनियम्यलौकिकविषयतायाःसम्भवेन 'साक्षात्कारोमी तिप्रतीत्यापत्तिरिति--तन, संनिकर्षजन्यसंशयसाधारण्येन लौकिकान्यविषयतायाः 'साक्षात्कारोमी तिथीप्रतिबन्धकताऽकल्पनेन तदोषानवकाशात् । उपदर्शितानुमितौ लौकिकाऽलौकिकोभयविषयतायाः स्वीकारात् लौकिकविषयतावन्निश्चयत्वेनैव 'साक्षात्कारोमी तिघोहेतुत्वम् । निश्चयत्वं च तदभावप्रकारकत्वाऽनुमितित्वोभयाभाववत्त्वे सति तत्प्रकारकज्ञानत्वमतो नाऽयं दोष इत्यपि कश्चित् ।
आत्मनः शरीरानतिरेके संयोगस्य पृथक प्रत्यासत्तित्वाऽकल्पनलाघवमपि वार्त, अखंडाभावहेतुताया दूषितत्वादन्यादृशहेतुताकल्पने गौरवात्, महत्त्वोद्भूतरूपयोः प्रत्यासत्तिमध्ये निवेशेन त्रुटिग्रहार्थ तत्स्वीकारावश्यकत्वादित्यन्यत्र विस्तरः ।
किं च-शरीरस्याऽऽत्मत्वे अहमस्मी तिवद् 'अहं शरीरमिति प्रत्ययोऽपि प्रमा स्यात्, न स्याच्च अहमात्मवानि तिवद् 'अहं शरीरवानि'त्यपि । दिकालयोरनतिरेके च न किञ्चिदनिष्टं नः । आकाशस्यैव दिक्त्वात् । उदयाचलादिसंनिहितेनैव प्राध्यादिव्यपदेशात् ।
[दिक्कालयोनिरुक्तिः] नन्वेवमुदयाचलादिसंनिहितधर्मास्तिकायादेरपि कुतो न दिक्त्वं ? 'गत्यादिहेतुत्वेन क्लुप्तात्ततः परत्वाऽपरत्वादिव्यवहारहेतुतया कल्प्यमाना दिगतिरिच्यत' इति चेत् ? तीक्गाहनाहेतुत्वेन क्लुप्तादाकाशादपि सा कुतो नातिरिच्यत ? इति चेद् ? अत्र ब्रमः अवगाहना हि न संयोगदानं उपग्रहो वाऽन्यसाधारणत्वात्, किंत्वाधारत्वपर्यायः । तथा च 'इह विहग' इत्यादौ संबन्धघटकतया सिध्यन्नाकाशः परमार्थतो दिगेवेति तत्त्वम् ।
कालश्च जीवाजीवयोर्वर्तनापर्याय एवेति न तस्याप्याधिक्यमभिमतम् । यत्तु-'प्राच्या घट' इत्यादावुदयाचलसंयोगादिरूपप्राच्यादेर्घटादिना साक्षात्संबन्धबाधात्तत्संयुक्तसंयोगादिरूपपरम्परासंबन्धघटकतयैका विभ्वेव च दिक् सिध्यति, आकाशात्मनोरतिप्रसंगेन तत्संबन्धाऽघटकत्वात् । एवं कालोऽपि तपनपरिस्पंदनियतसम्बन्धघटकत्वे चैको विभुरेव सिध्यतीति'-तन्न, दिशः सर्वथैकत्वे 'प्राच्या घट' इतिवत्प्रतीच्यां घट इत्यस्याप्यापत्तेरेकस्या दिशोऽविशेषेणोदयाचलाऽस्ताचलसम्बन्धकत्वात् । अथ धर्मिगाहकमानेन स्वभावतस्तत्तदिशि तत्तपदार्थानामेक सम्बन्ध इतिः नातिप्रसंग

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182