Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
लो० ११]
आत्मनो देहपरिमाणवत्त्वम् तव, व्यभिचचार विचारय वारय । सभिदि रूपभिदैव निबंधने, नहि रिरंसति पूर्वविवोढरि ॥२७॥ तमेष तस्मान्नियमं स्वभावविभितं चार चरीकरीति । सा हेतुता चेत्प्रकृते तथापि स्ववृत्तिरूपेण वरीवृधीति ॥२८॥ तेन चेद्भुवनमस्ति समस्तं, स्वस्वभावविहितस्थिति नूनं । तर्हि गर्हितमिदं किल सर्व, हेतुमीलनमिति प्रतिचक्रे ॥२९॥ स्वेन संभवति हि स्वकधर्मे, नर्मकर्मणि परः क इवास्तु । स्वप्रकाशनिपुणाः खलु दीपाः, न प्रकाशमपरं मृगयन्ते ॥३०॥ मृत्पिण्डेऽप्रभवति सति चक्रं दंडश्च वस्त्रखंडश्च । प्रभवंति हि परमाणो द्वयणुकावि विनि तु न परे ॥३१॥ परे पुनः प्राहुरिदं वचस्विनो, न संस्क्रिया जातु विनात्मवैभवं । धृतावघातोचितवृत्तिरात्मनो न गौरवादन्यगता तु कल्प्यते ॥३२॥ अनुकुरुतेऽनभ्युपगमविधुरितवाचाटवचनविन्यासं । तदिदं गुर्जरनारीकुचयोनि:कंचुकीकरणम् ॥३३॥ अपि चेयमहो परंपराहितसम्बन्धमपेक्ष्य लाघवात् । सकलाश्रयनाशभाग्निखिलवीहिगतव युज्यते ॥३४॥ तेन न संप्रति नैकगतत्वाद्गौरवमेव विभाव्य विभाव्यं । दोषकृते व्यवहारविलोपात्कार्यमुखं हि न तत्प्रवदन्ति ॥३५॥ अथ कथमपि सर्वव्रीहिसंस्कारयोगो यदि लघु लघुभावात्कल्पते कश्चिदेकः । तदिह निजनिवासात्कर्षयश्छागमेकं, युवरवणसमूहाभ्यागमन्यायभूमिः ॥३६॥ यतः-अनुरुणद्धि न वैभवमात्मनः, स हि भवन्ननयोः परमन्तरा । न युवतिस्तनयोईढपीनयोर्लवणिमा परमन्तरपेक्षते ॥३७॥ विना विभुत्वमात्मनोऽणुभिस्तमामसंयुतैः । न चाधकर्मसंभवस्ततः कुतस्तनुर्ननु ॥३८॥ अत्रोत्तरं-अयस्कान्तमयस्कान्तमाकर्षति न संयुतम् । आकर्षणेन तत्प्राज्ञः संयोगव्याप्यता मता ॥३९॥ उत्क्षेपणत्वादिकजातिसंकरादाकर्षणत्वं च न जातिरीक्ष्यते । व्योमादिना संयुतिरस्ति चान्ततः संकल्पितव्याप्तिहतिर्न वा ततः ॥४०॥ शङ्का] अथात्मनश्चेन्निजकायमानता, भवेत्तनोः खंडनमंगसंगरे । सुयोधदोर्मण्डलकुण्डलीभवद्धनः प्रकाडोद्गतकांडताडने ॥४१॥ अंगीकारेपरास्तं नोत्सहते किल तदेतदुत्थातुं । छिन्ने खलु गोधांगे नो चेच्चेष्टा कथमुदेतु ॥४२॥ तत्राऽदृष्टाऽऽकृष्टस्वान्तागमनिर्गमाभ्युपगमस्तु । अज्ञानमेव गमयति योगानां गौरवविगीतः ॥४३॥ खडितमपि तमखंडितमखंडितज्ञानशालिनो ब्रुवते । नहि पमनालतन्तौ छेदाच्छेदी न संसिद्धौ ॥४४॥ खंडनं न पृथग्भावो, बहिनिर्गम एव तु । संकोचितप्रदेशस्य, तत्र न अपमानता ॥४५॥ एकसंतानगामित्वं, स्मृतं पुनरखण्डनं । तेन नानात्मतापत्तिर्न तनुद्वयगामिनः ॥४६॥ ज्ञानस्याऽव्यावृत्तित्वं, नैवमित्यत्र लाघवं । न वा तदनुरोधेनानन्तहेतुत्वकल्पना ॥४७॥ व्यभिचारि समुदाते तनुमानत्वमस्ति चेत् ? नैवं तत्रापि सूक्ष्मांगसद्भावादिति भावय ॥४८॥कश्चित्तु-भवतो विभुनस्तथात्मनो ननु नानात्वमयुक्तमीक्ष्यते । नियतं यदुपाधिगामिनी भवति व्योम्न इव व्यवस्थितिः ॥४९॥ तथाहि-चैत्रमैत्रकरणे न लभेते, पश्य जन्ममरणव्यतिहारं । कामिनीपृथुपयोधररोधोरोधिनी प्रियकराविव भिन्नौ ॥५०॥ अंगसंगमभिदेलिम. भावाजायते स्वपरसंव्यवहारः । आपतेदनुमितिः परवृत्तिस्तत्परामृशति नापरपुंसि ॥५१॥ अव

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182