Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
पृष्ठांक
६३ अनगाहना हि न संयोगदानमुपग्रहो वाऽन्यसाधारणत्वात् किन्वाधारत्वपर्यायः । ६४ प्राच्यादिविभागेन कथचिद्विभिन्ना प्राच्यप्रतिच्योभयाधारत्वेन कञ्चिदेका सकाशास्मिकैव
दिगिति । ७६ नन्वत्र किं कारणत्वमिति चेत् ! नियतान्वयव्यतिरेकव्यंग्यः परिणामविशेषः । ९९ मेदश्चेदमस्माद्भिन्नमिति प्रतीतिनियामको व्यावृत्तिविशेषः ।।
परिशिष्ट-२ म०७०स्या रहस्ये अन्थान्तरोद्धृतश्लोकादयः 'अण्णं घडाउ रुवं.' [श्रीपूज्यलेख] 'अत्यन्ताऽसत्यपि ज्ञानं. 'अनन्ते शुद्धसम्यक्त्व.' [गुणस्थानकमारोह-१३०] अभावविरहात्मत्वं भावानां प्रतियोगिता [न्या. कु. ३-२] 'असदकरणादुपादान.' [सांख्यकारिका-९]
११,९९ 'आदावन्ते च यन्नास्ति.' [ ]
१०१ 'मानन्दं ब्रह्मणो रूपं.' [
] 'आया सामाइए.' [ ] 'इह विविधलक्खणाणं.' [प्र. सा. २-५] 'उपयोगचोपलिप्सो.' विशेषा. टोका] 'उपाधिमेदोपहितं.' [ । एकमेवाद्वितीयं ब्रह्म [त्रि.म.ना. ३.३]
११० 'एकत्र वस्तुनि.' [प्र न. ४-१४] 'एकत्र वृत्तौ हि.' [स्तुति (!)] 'एगे भंते जीवप्पएसे.' [
] 'एतस्य चाक्षरस्य.' [बृहदारण्यक ३।८९] 'एवंविधं सहावे.' [प्र. सा. २-१९]
१०१ 'कयमाणे कडे.' 'केवलविन्नेयत्थे.' [ 'खुर-अग्गि-मोअगु.' [ 'गुणे शुक्लादयः पुंसि.' [अमरकोश १-५-१७] 'चैतन्यस्वरूप:.' [प्र. न. ७-५६] ज्योतिष्टोमेन स्वर्गकामो यजेत 'जुत्तो य तदुवयारो.' [ ]
४
२१
३६
३६
ए.

Page Navigation
1 ... 176 177 178 179 180 181 182