Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 181
________________ यौक्तिकाः यौगाः यकदेशी रामभद्र सार्वभौमः ९, ९७ ९,१२,४२,४८,७१,७६ लोकायतिकः वर्धमानः (उपाध्यायः) 'वैशेषिकः ग्रन्थनाम अध्यात्ममतपरीक्षा अनुमानखंड: (त. चि. ) अन्धकारवादः अष्टसहस्री आकरः १२० गुणस्थानकमारोह चित्ररूपप्रकाश ज्ञानकर्मसमुच्चयवाद धर्मसंग्रहण ९३ ४९ ५८ ३३,४४ ४८ स्वतंन्त्राः हेमसूरिः परिशिष्ट - ५ म०वृ० स्या० रहस्ये उल्लिखिता ग्रन्थाः पृष्ठाङ्कः १८,४६ ६४ ७,६५ ७० ९,२६,१०२ १८, ११४ ५१ ११४ शिरोमणिनयः ६७ सांख्यः ११,१२,५७,७०, ७१,९९,१०१ साम्प्रदायिकाः ६७,६९ 'सिंहसूरिः ८१ स्तुतिकृत् ७४ स्याद्वादी अन्य. व्यव. - अन्ययोगव्यवच्छेद द्वात्रिंशिका अमर.-अमरकोश आ. नि., आय. नि. आवश्यक नियुक्ति उत्तर. - उत्तराध्ययनसूत्र त. चि.- तत्वचिन्तामणि तै. आ., तैत्ति. आर. तैत्तिरीय आरण्यक त्रि. म. ना. - त्रिपाद्विभूतिमहानारायणी पनिषत् घ. - धर्मणि ग्रन्थनाम न्यायवादार्थाः पदार्थमाला नसारः विशेषावश्यक वृत्तिः श्रीपूण्यके स्वः स्तुतिः संकेतस्फुटीकरणम् सप्तभङ्गीतरङ्गिणी स्याद्वादरत्नाकरः ३८,४६,५४,८३,९१ ३३ १,१४,८१,१०९ पृष्ठाङ्कः १३,५०,६० ६६ ९७ ६ ९,२६ ८,९७ २६ ३,६०,८६ न्या. कु. - न्यायकुसुमांजली न्या. सू. न्यायसू. न्यायसूत्र प्र. न. प्र. न. त - प्रमाणनयतत्त्वालोक प्रा. सा., प्रव. सार—प्रवचनसार वि. आ. - विशेषावश्यकभाष्य शा. वा. - शास्त्रवार्त्तासमुच्चय सिं. हे., सिद्ध. शं. --सिद्धमशब्दानुशासन

Loading...

Page Navigation
1 ... 179 180 181 182