Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
बृहत्स्याद्वादरहस्ये
संबन्धावच्छिन्नतदाधारताभावादयं न रक्त इति न प्रतीतिरिति चेत् ? हन्त तर्हि घटादौ ताहशाधारताया रक्तप्रागभावादौ रक्तत्वावच्छिन्नप्रतियोगिताकत्वस्य वाऽव्याप्यवृत्तिस्वमित्यत्र किं विनिगमकम् ? 'इदानी घटे न रक्तमिति प्रत्ययस्य तु एतत्कालीनरक्तत्वावच्छेदेन घटवृत्तिभिन्नत्वावगाहित्वादेव व्यवहारबलेन रूपवति रूपात्यन्ताभावसिद्धिर्निरसनीया । न च रूपधारावारणाय जन्यरूपत्वावच्छिन्नं प्रति रूपत्वावच्छिन्नाभावस्य हेतुत्वेन तत्सिद्धिः, व्यक्तिस्थानीयापत्तेः प्रामाणिकत्वेन प्रागभावस्य विशिष्य हेतुत्वावश्यकत्वात् घटपूर्ववृत्तिस्वद्रव्यत्वेन घटं प्रति हेतुत्वाऽसम्भवेऽपि तत्कपालत्वादिना तथात्वसम्भवात् ।
नन्वेवं गुणगुणिनोस्तादात्म्ये तयोर्जन्यजनकभावो न स्यादभेदे तदसंभवात् । अत एव 'नीलघटपदयोः शाब्दसामानाधिकरण्यनिर्वाहकतया गुणगुणिनोरभेदसिद्धिरि'त्यपास्तम् । तादात्म्येन स्वार्थान्वितार्थशाब्दबोधजनकत्वरूपस्य तस्य नीलपदे नीलवल्लक्षणादिनाऽपि निर्वाहात् । लक्षणादिप्रतिसन्धान विना तादृशशाब्दबोधस्यानिष्टत्वात् । अन्यथा 'वासो नील' इति प्रयोगापत्तेः । 'गुणे शुक्लादयः पुंसी'[अमर० १-५-१७]त्यनुशासनात् , अत्र गुणे शुक्लादिपदानां शुक्लत्वाधवच्छिन्नस्ववृतिज्ञानविशेष्यत्वसम्बन्धेनाऽन्वयात् । शुक्लत्वादिविशिष्टवृत्तिमत्त्वेन ज्ञातानामेव शुक्लादिपदानां पुल्लिंगकार्यदर्शनात् । अत एव 'शुक्लं वास' इत्यादौ शुक्लपदस्य शुक्लवति लक्षणयैव विशेष्यलिङ्गगामित्वम् । न चैवं तस्याऽप्रत्ययान्तत्वेनापि क्लीबत्वानुपपत्तिः, इष्टत्वातंत्राजन्तपदस्यैव क्लीबत्वात् । अत एव 'शुक्लोऽस्यास्तीति शुक्लमि'त्येव तन्निरुक्तिः । अत्र मुख्यविशेष्यतया शुक्लत्वादिविशिष्टवृत्तिज्ञानजन्यशाब्दबोधे शुक्लत्वाद्यवच्छिन्नमुख्यविशेष्यताकवृत्तिज्ञानजन्यपदार्थोपस्थितेस्तयैव हेतुत्वम् । न चैवमजन्तत्वादिस्थलेऽतिप्रसङ्गः, सामान्यत एव मुख्यविशेष्यतया शाब्दबोधं प्रति विशेषणत्वेनान्वयतात्पर्याभावापेक्षणात् । न चैवं 'घटस्य शुक्लमि'त्यादितोऽपि शुक्लत्वाधवच्छिन्नमुख्यविशेष्यताकशाब्दबोधापत्तिः, असाधुत्वज्ञानविरहदशायामिष्टत्वादित्यन्यत्र विस्तरः ।
यत्त्वेवं सति शुक्लपटशब्दयोरेकार्थत्वे 'शुक्लः पट' इति सहप्रयोगो न स्यात् , स्याच्च घटादेरिव तद्रूपादेस्त्वाचमपि, 'पटमानये'त्युक्ते यत्किञ्चिच्छुक्लानयनं च व्युत्पन्नस्य स्यात् , स्याच्चाऽपटः पट इति वदशुक्लः पट इति वचो विरोधप्रस्तं, पाकेन श्यामरक्तविनाशोत्पादाभ्यां घटस्य तो स्याता, घटसत्त्वे वा तयोस्तौ न स्याताम् । अथ शुक्लत्वादिजातिभेदान्नेमे दोषा इति चेत ? न, शुक्लत्वादेव्यवृत्तित्वेऽन्धस्य त्वचा द्रव्यत्वग्रहवद्रूपत्वग्रहस्यापि प्रसङ्गात् जातित्वाचं प्रत्याश्रयत्वाचस्यैव नियामकत्वादिति प्रत्यज्ञायि मणिकृता-तन्न, आश्रयत्वाचस्य नियमतः पूर्वमऽसम्भविनो जातित्वाचाऽहेतुत्वात् , रूपत्वाधन्यतमभेदस्य विषयतया त्वाचहेतुत्वेनाऽनतिप्रसङ्गाच्च । अथ भेदाभेदाभ्युपगमे न सर्वथाऽमेदपक्षसम्भावितप्रसरः प्रागुक्त दोष इति चेत् ?

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182