Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
श्लो० ११]
शब्दद्रव्यत्वसाधनम्
रिन्द्रियत्वाद्रसनवदित्यपि निरस्तं, अप्रयोजकत्वात् । द्रव्यग्रहप्रयोजकप्रत्यासत्तेरभिहितत्वेन तदसिद्धिरूपविपक्षबाघकतर्काऽभावात् । 'शब्दः पौद्गलिक इन्द्रियार्थत्वाद्वपादिवत् शब्दो नाम्बरगुणः अस्मदादिप्रत्यक्षत्वात् रूपादिवदिति तु प्राश्च: । 'आगतोऽयं शब्द' इत्यादिप्रतीत्यापि क्रियावत्वाच्छन्दो द्रव्यम् । न च पवमानगतक्रियैव शब्दे आरोप्यत इति वाच्यं, एवं सति कथादीनामपि पवमानगतत्वापत्त्या शब्दस्य निरूपाख्यत्वापत्तेः । ततश्च शब्दोनुपवमानं परिसर्पत्येवेत्यवश्यं प्रतिपत्तव्यम् । उक्तं च- 'यथा हि प्रेर्यते तूलमाकाशे मातरिश्वना । तथा शब्दोऽपि किं वायोः प्रतीपं कोपि गच्छतीति ॥ ननु - शब्दस्य द्रव्यत्वे तदेकत्वत्वादिग्रहाय श्रोत्रसंयुक्तसमवेतसमवायस्य प्रत्यासत्तित्वे गौरवमिति चेत् ? न, इन्द्रियसंयुक्तसमवेतसमवायस्यैव सा - मान्यतः प्रत्यासत्तित्वाद्रूपस्पर्शयोः पृथग्नियामकत्वेनैवाऽयोग्याऽचाक्षुषाऽस्पार्शन निर्वाहात्तदनुरोधेन विशिष्य प्रत्यासत्तित्वाऽकल्पनात् घ्राणादौ पृथिवीत्वादेर्मानाभावेनेन्द्रियत्वस्य नातित्वात् ।
,
६५
नव्यास्तु-निमित्तपवनस्यैव शब्दो गुणः । अत एव निमित्तपवननाशात्तन्नाशः, समवायिकारणनाशस्य समवेतकार्यनाशं प्रति हेतुत्वात् । कर्णसंयुक्तनिमित्तपवनसमवायाच्च तद्ग्रहः । न च वीणावेणुमृदंगादेरेव कुतो नायं गुण इति वाच्यं तेषामननुगतत्वान्निमित्तपवनस्यैवाऽनुगतत्वेन समवायिकारणत्वौचित्यात्तेषां निमित्तकारणत्वे क्लुप्तेऽपि समवायिकारणत्वाऽकल्पनात्संबंधभेदेन कारणताभेदात् । आकाशः पुनरीश्वरः एवेत्याहुः । तन्न, पवनगुणत्वे शब्दस्य स्पर्शवत्स्पार्शनाऽऽपत्तेः । न च त्वाचाऽयोग्यत्वान्न तस्य स्पार्शनं श्रवणं तु निराबाधं, गुणश्रावणत्वावच्छिन्नं प्रति शब्दत्वेन हेतुत्वादिति वाच्यं, अयोग्यत्वस्य प्रतिबन्धकत्वे विशिष्य विश्रामागौरवात् । किं चैवमीश्वरादिगुणत्वेऽपि विनिगमनाविरहात् शब्दस्य द्रव्यत्वमेवोचितम् । न चानन्तसंयोगादिकल्पनागौरवं, तव समानाधिकरण्येन तत्कल्पना मन पुनरपृथग्भावेनेति प्रत्युत लाघवात् । [प्राचीन न्यायोपन्यस्तपञ्च हेतुखंडनम् ]
एवं च अस्य पौद्गलिकत्वप्रतिक्षेपाय 'स्पर्शशून्याश्रयत्वं, अतिनिबिडप्रदेश प्रवेशनिर्गमयोरप्रतिघातः, पूँर्वे पश्चाच्चावयवानुपलब्धिः, सुक्ष्ममूर्त्तान्तराऽप्रेरकत्वं, गॅगनगुणत्वं चेति पंचतवो ये जरन्नैयायिकरुपन्यस्तास्ते हेत्वाभासा एव । तथाहि प्रथमस्तावन्न सिद्धिसोधमध्यास्ते, भाषावर्गणादेस्तदाश्रयस्य स्पर्शवत्त्वात्, पुद्गलस्य स्पर्शवत्त्वनियमात्, अन्यथा तत्पुद्गलेषु कदापि स्पर्शाऽनुद्भवप्रसंगात् । न चैतदभिमतमनियतारंभवाद इत्यन्यत्र विस्तरः । शब्दाश्रयः स्पर्शवान् बहिरिन्द्रियार्थाधारत्वात्पृथिव्यादिवदित्यप्याहुः । अत एव स्पर्शवदनारम्यत्वेन जन्यद्रव्यत्वाभावसाधनमप्यस्य परास्तं, तवापि विजातीयद्रव्यत्वेन जन्यद्रव्यजनकत्वमित्यस्याऽन्धकारवादे व्यवस्थापितत्वाच्च । एवं सति शब्दो न स्पर्शशून्याश्रयः बहिरिन्द्रियग्राह्यत्वे सति सामान्यवत्त्वाद्रूप - वदित्यनुमानमप्याहुः ।
स्था. र. ९

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182