Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
६६
स्याद्वादरहस्ये
कश्चित्तु - शब्दो न स्पर्शशून्याश्रयो बहिरिन्द्रियव्यवस्थापकत्वाद्रूपवदित्याह । तदसत्, बहिरिन्द्रियव्यवस्थापकत्वं हि यत्किञ्चिद्वहिरिन्द्रियवृत्तिसामान्यधर्मावच्छिन्नभेदव्य । प्यबहिरिंद्रियजन्यग्रहणग्राह्यत्वम् । तथा च रूपत्वादौ व्यभिचारो, व्याप्यान्तवैयर्थ्य, 'सामान्यवत्त्वे सती' तिविशेषणदाने च पूर्वहेत्वविशेष इति । द्वितीयोऽप्यन्यतराऽसिद्धः, शब्दगुणवत्त्ववादिना क्रियारूपयोस्तत्प्रवेश निर्गमयोर नंगीकारात्, भित्त्यादिकमुपभिद्य प्रसर्पिणा मृगमदादिद्रव्येनाऽनैकांतिकश्च । अतिनिबिडप्रदेशे प्रसर्पणानंगीकारोप्युभयत्र समानस्तुल्ययोगक्षेमत्वात् । तृतीयोप्युल्कादिना सव्यभिचारः । चतुर्थोपि धूमादिना, पंचमस्तु स्पष्टमेव प्रागसिद्धत्वेन प्रदर्शित इति ।
[शब्द नित्याऽनित्यत्व चिन्तनम् ]
स्यादेतत् —‘द्रव्यं भवन्नयं नित्यो वा स्यादनित्यो वा ?
छात्र मीमांसकानुयायिनो – नित्य एव शब्दो, 'यमेव पूर्वमश्रौषं स एवायं गकार' इत्यबाधितप्रत्यभिज्ञानात् शब्दोत्पादादिप्रतीतेर्वायुत्पादादिविषयकत्वादुत्पत्तेः स्वत्वगर्भत्वेऽपि खंडशस्तदारोपसंभवात् । न च तारमंदादिमेदेन शब्दनानात्वावश्यकत्वाद् नानाशब्देष्वप्यबाधितप्रत्यभिज्ञादर्शनात् अस्तु तस्यास्तञ्जातीयाऽभेदविषयकत्वं व्यक्त्यभेदविषयिण्यास्तु भ्रमत्वमिति चेत् १ न, घटादौ श्यामत्वरक्कत्वादिवदेकत्रापि शब्दे तारत्वमन्दत्वादिसम्भवात् । अस्तु वा तारत्वादिजातिः शब्दमात्रवृत्तिरेव, विजातीयपवनवशात्तु क्वचित् कदाचिदभिव्यक्तिरिति । यत्तु - चैत्रादेः ककारादिप्रत्यक्षे चत्रादिकर्णावच्छिन्नविजातीयवायुसंयोगस्य हेतुतेति मीमांसकानामतिगौरवं, नैयायिकानां पुनरवच्छेदकतया चैत्रादिककारादौ विजातीयवायुसंयोगो हेतुस्तत्पुरुषीयनिखिलशब्दप्रत्यक्ष च तत्पुरुषीयकर्णावच्छिन्नसमवाय इति लाघवमितिपदार्थमालायां प्रत्यपादि; तच्चिन्त्यम्, विजातीयवायुसंयोगस्य स्वावच्छेदकश्रोत्रसंयुक्तमनःप्रतियोगिकविजातीयसंयोगसम्बन्धेन निखिलशब्दश्रवणं प्रति हेतुत्वे मीमांसकानामेवातिलाघवात् । किं च - शब्दस्य जन्यत्वे वीणाकाशादीनामप्यनन्तहेतुताकल्पनीया न तु व्यंगत्वे इति । एतेन - ' जन्यत्वपक्षे विजातीयपवनस्य कत्वं जन्यतावच्छेदकमिति लाघवं व्यंग्यत्वपक्षे तु कप्रत्यक्षत्वं कश्रावणत्वादिकं वेति गौरवमिति निरस्तं, स्वाश्रयलौकिकश्रावणविषयतया व्यंग्यत्वपक्षेऽपि कत्वस्य तत्त्वसंभवात् । नच समवायापेक्षयोक्तसंबन्धे गौरवं, संबंधगौरवस्यादोषत्वात् । वस्तुतो निरुक्तसंबंधेन शब्दत्वमेव मम तज्जन्यतावच्छेदकमिति कत्वाद्यवच्छिन्नं प्रति नानाहेतुता कल्पने तवैव गौरवम् । एतेन तव स्वावच्छेदकेत्यादिसंबन्धेन हेतुता, मम त्ववच्छेदकतयेति लाघवमपि अपास्तं, तथापि चैत्रत्वाद्यंतभीवेनानन्तकारणताकल्पनागौरवाच्च । एवं च समानविषयक ककाराद्यनुमितौ विजातीयपवनसंयोगघटितश्रावणसामग्र्याः प्रतिबंधकत्वकल्पनागौरवमप्यनुद्भाव्यं, चैत्रकर्णसंयोगावच्छिन्नसमवायघटित सामग्रया एव तथात्वे प्रत्युत गौरवात् । अथ तथापि गकारादौ गुणत्वादेः ककारमेदादेश्व ग्रहाय

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182