Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 93
________________ स्वधावस्थे वदाको कथ्य तम इति अध्ययापत्या किं न निमेष आलोकाभाव एब संक्रेशितस्तमः शब्द इसि तदाप्रच्या बिभेमीति वै तथापि करिकलमेल्यादिवर्तिक न तथा प्रमुझे ? अप्रयोगाव न प्रयुंजे इति चेत् ? तथाप्यालोके नालोक इतिवत् 'आलेाकेऽन्धकार' इत्यपि किं न व्यावहरति ? अपि च अन्धसममावतमासत्कायुत्कर्षापकर्षदर्शनादपि तस्य द्रव्यत्वम् । महदुहूभूतानभिभूतरूपवद्याततेजोऽभावत्वक्कतिप्रयलदभावत्वयोरज्ञानेऽपि लद्वयवहारात् ॥ वस्तुतः कत्तिपयतदभावो नाब्रतमसं दिखा प्रकृष्टालोकेऽपि तत्सत्त्वात् । न च - छायायामतिव्याशिवारणाय स्वन्यून संख्चबाह्यलोकसंचलने सतीतिविशेषणावश्यकत्वात्तदानीं च बाह्यालोकस्य स्वाधिक संपत्वानातिव्याप्तिरिति वाच्यं तद्दिनातिरिक्तानंतदिन वृत्तिवाह्या लोका भावानामेवाधिकत्वात् । अथ यदा यत्र प्रागुक्तयावन्तेजःसंसर्गाभावो निरवच्छिन्मस्तदा तत्रावतमसमिति चेत् ? न ; घटादे - रिखांघ्रतमस्रावतमसयोरव्रच्छेदकानुरागेणैव प्रतीतेरिति दिकू । [aast or aranनसकरणस् ] 剪 एतेन - तमसो द्रव्यत्वे अनन्तसंयोगाद्विकल्पनमपि पाकृतं, तरूम फलमुखत्वात् । इत्थं च तमश्चलतीत्यादिप्रत्यक्षमपि निराबाधम् । न च स्वाभाविकग़तेरन्यगत्यनुविधानानुपपत्तिः, पद्मरागप्रभायामेवाश्रयचलनानुविधानदर्शनात् । पद्मरागचलनं विनापि कुड्यावरण विगमादिनापि तत्प्रभाचलनमुपलब्धमिति चेत् ? तर्हि स्थिरेऽपि स्तंभादौ प्राक्पश्चाद्दीपसंबंधादिना तमश्चलनोपलम्भः किं काकेन भक्षितः ? तमसः प्रागभावत्व उत्पत्तिप्रत्ययः, इतराभावत्वे विनाशप्रत्ययश्च न स्यातामित्यप्याहुः । न च - राशिष्विव किंचित्समुदायिसंभवव्यतिरेकप्रयुक्तावेव तमः संभवव्यतिरेकौ प्रतीयेते इति वाच्यं तथा सति राशिनेष्ट इतिवत्तमो न नष्टमिति प्रतीतेरपि प्रमात्वापत्तेः । स्वादेतत्-तमसो जन्यद्रव्यत्वे स्पर्शवदवयवारभ्यत्वं स्यात्, स्पर्शवदनंत्यावयवित्वस्य द्रव्यारंभतावच्छेदकत्वादिति चेत् ? मैंव, तत्र स्पर्शवत्त्वस्येष्टत्वात् । वस्तुतस्तेन रूपेण नारंभकत्वं स्पर्शवत्वादेर्विशेष्यविशेषण भावविनिगमनाविरहात्, त्यावयववस्थ द्रव्यसमवायिकारणत्वपर्यवसितस्य कारणतानवच्छेदकत्वाच्च । अथ द्रव्यासमवायिकारणं द्रव्यमंत्यावयवि, तद्भेदश्वाऽभवत्वेन प्रतीयमानत्वादतिरिक्त एव, न तु द्रव्यसमवायिकारणत्वमेव स एव चात्र कारणतावच्छेदक इति चेत् ? न, द्रव्यसमवायिकारणतापरिचयं विनाऽनेनापि रूपेण कारण - तान्या दुर्ब्रहत्वात् । किं च मव्यनैयार्थिकेन चक्षुरादीन्द्रियावयवेष्वनुद्भूत स्पर्शमनभ्युपगच्छता जातिविशेष एव द्रव्यारं भकतावच्छेदकत्वेनाभ्युपेयः, स तु तमस्यपि संभवतीति नानुपपत्तिः । म 'ब—द्रव्यारंभकत्वाऽन्यथानुपपत्त्यैव तत्रानुद्भूतस्पर्शोऽभ्युपगम्यतामिति वाच्यम्, अनंतानुदभूत स्पर्शकल्पनामपेक्ष्य लघुभूतैकजातिविशेषकल्पनाया एवोचितत्वात् । तादृशजाते रंत्यावयविनम्राभ्युपगमान्न जलत्वादिना सांकर्यम्। नचैवं घटादीनामप्यारंभकत्वं स्यात् घटत्वादिना घटादेर्दव्यं प्रति प्रतिबन्धकत्वात् ।

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182