Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
लो० १]
कृतनाशदोषद्वितीयव्याख्या
हारौपयिकं तत् तद्धर्मावच्छेदेनैवाभेद नान्वेती'ति व्युत्पत्तेरिति चेत् ? न, एतन्नियमस्य विशिष्य विश्रामादिति दिग् ।
यद्वा कृतस्य = कुम्भकारादिप्रयत्नस्य, नाशः = उपचानाव्याप्यत्वं अकृतस्य = कुंभकारादिप्रयत्नाऽभावस्य, आगमो=ऽनुपधानाऽव्याप्यत्वं च स्यातां, वस्तुनः सर्वथानित्यत्वात्, तथा च
व्यवहारबाधः इति भावः ।
११
[सांख्यसत्कार्यवादस्थापन - निरसने]
अत्रेदं विभाव्यते - सांख्यैर्हि सदेव वस्त्वनुमन्यते । तदुक्तं - " असदकरणादुपादानग्रहणात् सर्वसंभवाऽभावात् । शक्तस्य शक्य करणात्कारणभावाच्च सत्कार्यम्” । [ सांख्यकारिका-९ ] इति । असतः शशविषाणादेः कर्तुमशक्यत्वात्सत एव सत्करणस्वाभाव्यात् । उपादानेन ग्रहणात्संबंधात् नह्य सतः संबंधोऽस्ति । असंबद्धस्यैव करणमस्त्विति चेन्न, सर्वसंभवाभावात्, असंबद्धत्वाऽविशेषे हि सर्वे सर्वस्माद्भवेयुः, नचैवमिष्टमिति । तथाऽशक्तस्य जनकत्वेऽतिप्रसङ्गात् शक्तस्य जनकत्वं वाच्यं, शक्तिश्च कार्यस्य प्रागसत्त्वे नियता न स्यादितोऽपि कारणात्प्राक्कार्यस्य सत्त्वमुपेयम् । तथा कारणभावात्तादात्म्यादपि सत्कार्यमवयविनोऽवयवमेदाऽप्रतीतेरिति । तदयुक्तं यतो घटश्चेत्कारणव्यापारात्प्रागप्यस्ति तर्हि तदानीमुपलम्भप्रसङ्गः । अथानाविर्भावान्नोपलभ्यत इति चेत् ! कोऽयमनाविर्भाव: : उपलब्ध्यभावो वा (१), अर्थक्रियाकारिरूपाभावो वा (२), व्यंजकाभावो वा (३), योग्यत्वाभावो वा (४), कालविशेषविशिष्टत्वाभावो वा (५), जिज्ञासाभावो वा ( ६ ), तिरोधानं वा (७), अन्यद्वा (८) ?
नाऽऽद्यो, यस्यैवाक्षेपस्तस्यैवोत्तरे घट्टकुटीप्रभातापातात् । अथ घटानुपलब्ध्याक्षेपे संस्थानाद्यनुपलभस्योत्तरत्वभिति चेत् ? न, संस्थानज्ञानस्य संस्थानिज्ञानात्पूर्वं नियतमनपेक्षणात्तस्यापि प्राक्सवे उपलब्धेरापाद्यत्वादसत्वे वक्ष्यमाणदोषानुषङ्गाच्च ॥ १ ॥ न द्वितीयः, अर्थक्रियाकारिरूपस्य प्रागसत्त्वेऽसत्कार्यवादापातात् ||२|| अत एव न तृतीयोऽपि, प्राथमिकोपलब्धौ कुविन्दादिसमुदायस्योपलब्धिमात्रे वा विजातीयसंयोगस्य कारणत्वेऽपि तयोः प्राक्सत्त्वावश्यकत्वात् । आविर्भूतयोरेव तयोस्तथात्वमिति चेत् न, आविर्भावस्यापि सदसद्विकल्पग्रासात् । विजातीयसंयोगाद्याविर्भावस्य प्राक्सत्त्वेऽपि विजातीयसंयोगेन समं तस्य संवधो नासीदित्यप्यसमीक्षिताभिधानं, तद्दोषानतिवृत्तेः । एतेन विषयिताविशेषसंबंध एव घटत्वादेर्विजातीयसंयोग जन्यतावच्छेदकतावच्छेदको ऽस्त्वनंतप्रागभावप्रध्वंसाद्य कल्पनलाघवादित्यपि परास्तम्, तदभावेऽपि घटवावेनिर्मुक्तविषयिताकघटसाक्षात्कारापत्तेश्च । किं च, घटादेः कुभकारादिव्यंग्यत्वे जन्यत्वव्यवहारो निरालंबनः स्यादन्यथा तरुणतरणिकिरणनिकराभिव्यज्यमाने घटे तज्जन्यत्ववहारापत्तेः (३) । नापि तुरीयः, महत्त्वत्समानाधिकरणोद्भूतरूपवत्त्वादिरूपायाश्चाक्षुषादियोग्यतायाः प्रागुक्तदिशा प्रागपि सत्त्वात् (४) । नापि पंचमः, कालविशेषस्य कारणत्वेनानतिप्रसंगे एककारण परिशेषापत्तेः, विशेष

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182