Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 86
________________ RA प्रलो०५] योगमय-मममोर्निरुक्तिः [अ००-४-सू ४४] तदन्यो विकलादेशः । नित्यबादीनां कालादिभिस्मेदविकक्षायां हि एकेनापि शब्देनैकधर्मप्रत्यायनमुखेनानेकधर्मस्य तदात्मकतापन्नस्य वस्तुनः प्रतिपादनसंभवानीसपथम् । मेदविवक्षायां तु सकृदुच्चरित०' इत्यादिन्यायादेक्रशब्दस्यानेकार्थानां युमपदबोधकलात्क्रमः। ['सकुदुच्चरित'न्यायप्रामाणिकत्वपररीक्षा] अथ सकृदुचरितेत्यादिन्यायस्य प्रामाणिकत्वे एकशिष्टघटादिपदस्यानेकघटादिबोधकत्वं न स्यात्,न स्याच्च कस्मादपि घटपदात् घटघटत्वयोरपि स्वारसिको बोधः इति चेत ! न, अग्रिमसकृत्पदस्यैकधर्मावच्छिन्नार्थकत्वात् । एवं सति भेदविवक्षायामप्येकेन शब्देनैकधर्मअत्यायनमुखेन बस्तुतोऽनेकधर्मात्मकस्यैव धर्मिणो बोधाद्योगपचं निराबाधमिति चेत् ? न, अभेदक्षिक्षायामेवैकपदेन नानाधर्मावच्छिन्नधर्मिकोषसंभबे योगपद्यप्रवृत्तेः । एकशेषस्थले सु वस्तुतः पदांतरस्मरणमेव लप्यं, अन्यथा घटफ्दासमवाय कालिकविशेषणताभ्यां घटत्वावच्छिन्मबोयुगपदोधप्रसक्तिभिया एकधर्मावच्छिन्नत्वस्य बोध्यतावच्छेदकतावच्छेदकैकसंबन्धावच्छिन्नत्वगर्भतावश्यकतया विषयित्तासमकायाभ्यां गुणत्वषद्बोधकैकशिष्टतदादिपदादुभयप्रतीतिर्न प्रादुर्भबेत् । एकपद्रस्यैकस्मिन् काले एकसंबन्धावच्छिन्नैकधर्मप्रकारतानिरूपितविशेष्यताशालिबोधोपधाअकत्वमिति तु निष्कर्षः, सेन नेकपदस्थ वस्तुतो नानाधर्मावच्छिन्नार्थबोधकत्वेऽपि क्षतिः । एकोचारणान्तर्भावेन शक्तिमत्पदातिस्वितस्थले चायं नियमरलेन न पुष्पदंतपदादेकका सूर्मचंद्रत्याभ्यां सूर्याचन्द्रमसयोर्बोधेऽपि क्षतिरिति ध्येयम् । धर्मे एकत्वं चैकसंकेलविषयतावच्छेदकत्वादिकम् । __ अत्र नव्याः-ननु किमर्थमयं निग्रमो ? न तावन्नानार्थकपदान्नानार्थानां युगपदबोधनिर्वाहाय, नानार्थकफदस्य प्रकरणादिना शक्तिर्यत्र नियम्यते तस्यैव बोधनियमेन तन्निर्वाहात् । अन्यथा भोजनवेलायां सैन्धवपदालवणमेव प्रतीयसे नत्वश्व इति नियमो न स्यात् । मापि शाक्तिलक्षणाभ्यां युमपदनेकार्थाबोधनिर्वाहाय, 'प्रजयती त्यत्रैकस्मादेव जिधातोः शक्त्या जयस्य लक्षपाया प्रकृष्टज़मस्य च बोधाभ्युपगमात् । अत एव चित्रगुरित्यत्र शक्त्या गोर्लक्षणमा स्वामिनश्च बोधो नानुपपन्नः । नामार्थयो देनान्वयः कथमिति चेद् व्युत्पत्तिवैचित्र्यात् । अत एवं मंगायां घोष' इत्यत्र गङ्गातीरत्वेनोपस्थितिर्निराबाधा । वस्तुतो 'यद्धर्मविशिष्टे लक्षणाप्रतिसमानं तद्धर्मविविष्टस्यैकोयस्थितिः शाब्दबोधश्चेति नियमादेव गंगापदाद्नंगातीरत्वेनोपस्थितिः । न चैत्र शक्यतावच्छेदकेऽपि शक्तिर्म स्याद्यद्धर्मविशिष्टशक्तिग्रहस्तेन रूपेणोपस्थितिः शाब्दको वेति १- 'सकृदुच्चरितः शब्दः सकृदेवार्थं गमयतो'तिन्यायात् ।

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182