________________
RA
प्रलो०५]
योगमय-मममोर्निरुक्तिः [अ००-४-सू ४४] तदन्यो विकलादेशः । नित्यबादीनां कालादिभिस्मेदविकक्षायां हि एकेनापि शब्देनैकधर्मप्रत्यायनमुखेनानेकधर्मस्य तदात्मकतापन्नस्य वस्तुनः प्रतिपादनसंभवानीसपथम् । मेदविवक्षायां तु सकृदुच्चरित०' इत्यादिन्यायादेक्रशब्दस्यानेकार्थानां युमपदबोधकलात्क्रमः।
['सकुदुच्चरित'न्यायप्रामाणिकत्वपररीक्षा] अथ सकृदुचरितेत्यादिन्यायस्य प्रामाणिकत्वे एकशिष्टघटादिपदस्यानेकघटादिबोधकत्वं न स्यात्,न स्याच्च कस्मादपि घटपदात् घटघटत्वयोरपि स्वारसिको बोधः इति चेत ! न, अग्रिमसकृत्पदस्यैकधर्मावच्छिन्नार्थकत्वात् । एवं सति भेदविवक्षायामप्येकेन शब्देनैकधर्मअत्यायनमुखेन बस्तुतोऽनेकधर्मात्मकस्यैव धर्मिणो बोधाद्योगपचं निराबाधमिति चेत् ? न, अभेदक्षिक्षायामेवैकपदेन नानाधर्मावच्छिन्नधर्मिकोषसंभबे योगपद्यप्रवृत्तेः । एकशेषस्थले सु वस्तुतः पदांतरस्मरणमेव लप्यं, अन्यथा घटफ्दासमवाय कालिकविशेषणताभ्यां घटत्वावच्छिन्मबोयुगपदोधप्रसक्तिभिया एकधर्मावच्छिन्नत्वस्य बोध्यतावच्छेदकतावच्छेदकैकसंबन्धावच्छिन्नत्वगर्भतावश्यकतया विषयित्तासमकायाभ्यां गुणत्वषद्बोधकैकशिष्टतदादिपदादुभयप्रतीतिर्न प्रादुर्भबेत् । एकपद्रस्यैकस्मिन् काले एकसंबन्धावच्छिन्नैकधर्मप्रकारतानिरूपितविशेष्यताशालिबोधोपधाअकत्वमिति तु निष्कर्षः, सेन नेकपदस्थ वस्तुतो नानाधर्मावच्छिन्नार्थबोधकत्वेऽपि क्षतिः । एकोचारणान्तर्भावेन शक्तिमत्पदातिस्वितस्थले चायं नियमरलेन न पुष्पदंतपदादेकका सूर्मचंद्रत्याभ्यां सूर्याचन्द्रमसयोर्बोधेऽपि क्षतिरिति ध्येयम् । धर्मे एकत्वं चैकसंकेलविषयतावच्छेदकत्वादिकम् ।
__ अत्र नव्याः-ननु किमर्थमयं निग्रमो ? न तावन्नानार्थकपदान्नानार्थानां युगपदबोधनिर्वाहाय, नानार्थकफदस्य प्रकरणादिना शक्तिर्यत्र नियम्यते तस्यैव बोधनियमेन तन्निर्वाहात् । अन्यथा भोजनवेलायां सैन्धवपदालवणमेव प्रतीयसे नत्वश्व इति नियमो न स्यात् । मापि शाक्तिलक्षणाभ्यां युमपदनेकार्थाबोधनिर्वाहाय, 'प्रजयती त्यत्रैकस्मादेव जिधातोः शक्त्या जयस्य लक्षपाया प्रकृष्टज़मस्य च बोधाभ्युपगमात् । अत एव चित्रगुरित्यत्र शक्त्या गोर्लक्षणमा स्वामिनश्च बोधो नानुपपन्नः । नामार्थयो देनान्वयः कथमिति चेद् व्युत्पत्तिवैचित्र्यात् । अत एवं मंगायां घोष' इत्यत्र गङ्गातीरत्वेनोपस्थितिर्निराबाधा । वस्तुतो 'यद्धर्मविशिष्टे लक्षणाप्रतिसमानं तद्धर्मविविष्टस्यैकोयस्थितिः शाब्दबोधश्चेति नियमादेव गंगापदाद्नंगातीरत्वेनोपस्थितिः । न चैत्र शक्यतावच्छेदकेऽपि शक्तिर्म स्याद्यद्धर्मविशिष्टशक्तिग्रहस्तेन रूपेणोपस्थितिः शाब्दको वेति
१- 'सकृदुच्चरितः शब्दः सकृदेवार्थं गमयतो'तिन्यायात् ।