Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
स्याद्वादरहस्ये
وی بیویی
مینی میوه و سه میان محیح
यत्वरूपं नित्यत्वं परमतेऽप्रसिद्ध, नित्यव्यवहारविषयत्वेनैव तस्योपन्यासात् । सत्त्वस्य पदार्थत्वेनोभयमतसंप्रतिपन्नस्य, 'उत्पादव्ययध्रौव्यात्मकस्येति व्याख्यानं तु स्वमतावष्टम्मेन शोभते, परमते धर्मितावच्छेदकाऽनिश्चयात् । “एकान्तनित्यत्वे"ऽनित्यत्वाऽसंभिन्ननित्यत्वे, 'कृतनाशो' घटादिपर्यायाणां कुंभकारादिकृतानां सर्वथा नाशः स्यात्, अनित्यस्य नित्यत्वविरोधात् । घटादीनामनित्यत्वे च बहुबादिनामविवादात् ।
परमाणूनामाकाशादीनां च सर्वथा नित्यत्वं, स्थूलपृथिव्यादिचतुष्टयस्य तु सर्वथाऽनित्यत्वमिति हि परमतनिगर्वः । एतच्च प्रत्यक्षविरुद्धम् , नहि कंबुग्रीवत्वादिनै(ने)व 'मृत्त्वेनापि घटो नष्ट' इति कश्चित्प्रत्येति, प्रत्युत 'पूर्वमयमेव मृत्पिडस्तत्कंबुग्रीत्वादिनासीदिति सर्वोऽपि प्रत्यभिजानीते । न चेयं विशेषणाऽभावमेव विषयीकुरुते, विशेष्ये लुङर्थान्वये बाधकाभावात्, प्रतीतिप्रानिव्याच्च । यत्तु 'यदि ह्यतीतविशेषाणावच्छेदेन विधमानस्यैव विशेष्यस्य वंसः स्यात्तदा क्षणरूपाऽतीतविशेषणावच्छिन्नत्वेन प्रतिक्षणं घटस्य विनाशः स्यादि'त्यभिदधे मणिकृता; तत्तु तादृशक्षणभंगस्य दोषाऽनावहत्वात्तदीयैरेव दूषितम् । यत्तु- 'कपालादिसमवेतनाशं प्रति कपालादिनाशस्य कारणत्वात्कथं कपालादिनाशादर्वागतीतविशेषणावच्छेदेनापि घटध्वंससंभव इति' तत्तुच्छं, कपालकदम्बकोत्पत्तिरूपस्य घटनाशस्य तदानीमनभ्युपगमात् । तत्तरक्षणावच्छिन्नघटादिनाशस्य तु तत्तदुत्तरक्षणादिरूपस्य पूर्वक्षणाधीनात्मलाभस्य कपालनाशात् पूर्वमपि संभवे बाधकाभावात् । कश्चित्तु 'संसर्गावच्छिन्न-किञ्चिद्धर्मावच्छिन्नप्रतियोगिताकस्याभावस्यात्यंताभावत्वनियमान्न प्रागुक्तप्रतोतेर्विशेषणावछिन्नविशेष्यध्वंसविषयत्वमिति तत्तुच्छं, यदुत्पत्तौ कार्यस्यावश्य विपत्तिस्तस्यैव प्रध्वंसत्वाऽभ्युपगमात् ।
ननु 'यदुत्त्पत्तावि'त्यत्र सप्तम्यर्थः पूर्वकालत्वं निमित्तत्व वाऽनुपपन्नं, कपालपालेरुत्पत्तेः प्रागुत्तरं वा घटविपत्तेरनभ्युपगमात् , तदुत्पत्तिसमय एव प्रत्युत तदभ्युपगमात् । किञ्च, विपत्तिपदार्थस्यैवात्राऽपरिचयस्तस्य प्रध्वंसातिरिक्तस्य वक्तुमशक्यत्वादिति चेत् ? न, अवश्यं यदुत्पत्तिप्रयोज्या यदनुपलब्धिः स तत्प्रध्वंस इत्यर्थात् ।
[नयप्रमाणाभ्यां ध्वंसस्वरूपविचारः] तत्र ऋजुसूत्रनये उपादेयक्षण एवोपादानप्रध्वंसः। न च द्वितीयादिक्षणेष्वेवं ध्वंसस्याऽभावेन घटस्य पुनरुन्मज्जनापत्तिः, ध्वंससंतानाऽभावस्यैव तदापादकत्वात् । अत एव प्रागभावस्यापि पूर्विलततत्क्षणरूपत्वेऽपि नादिमक्षणरूपप्रागभावोपमर्दनात्मकत्वेन द्वितीयक्षणस्य ध्वंसत्वप्रसङ्गः, प्रागभावोपमर्दनेनैव ध्वंसात्मलाभात् । व्यवहारनये तु घटोत्तरकालवर्तिमृदादिस्वद्रव्यं घटप्रध्वंसः । घटपूर्ववर्त्तिनि मृदादिस्वद्रव्येऽतिव्याप्तिवारणाय 'घटोत्तरकालवर्तीति । घटोत्तरकालवर्तिन्यपि मृदादिसंतानांतरे तद्वारणाय 'स्वे'ति। समनियताभावस्त्वेक एवेति भावः ।

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182