Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
स्याद्वादरहस्ये
'महत्त्वसमानाधिकरणोद्भूतरूपस्यापि तत्र सहकारित्वान्नायं दोष' इति चेत् ? न, उद्भूतरूपस्याप्यवच्छेदकत्वसंभवेन विनिगमनाविरहात् । अथ पाकेन रूपनाशक्षणेऽपि घटादिचाक्षुषोत्पत्तिरेव सामानाधिकरण्येनोद्भूतरूपविशिष्टमहत्त्वस्यैव हेतुत्वे विनिगमकमिति चेत् ! न, तत्र रूपनाशक्षण एव चाक्षुषं न तु तदुत्तरोपजायमानरूपोत्तरमित्यस्य कोशपानप्रत्यायनीयत्वात् । अथ महत्त्वोद्भूतरूपयोः पृथगेवास्तु कारणता, महत्त्वजन्यतावच्छेदकं च जन्यद्रव्यसाक्षात्कारत्वमेवात एवात्मसाक्षात्कार एवात्मनि महत्त्वे मानं, उद्भूतरूपजन्यतावच्छेदकं च द्रव्यचाक्षुषत्वमेवेति चेत् ? तथापि चक्षुगोलकपरिकलिताञ्जनाद्यनुपलब्धिः किमधीना ! योग्यताभावाधीनेति चेत् ? तर्हि पाटच्चरविलंटिते वेश्मनि यामिकजागरणवृत्तान्तानुसरणं, भित्यायंतरितानुपलब्धेरपि योग्यत्वाभावेनैवोपपत्तौ चक्षुःप्राप्यकारित्वपथिकस्य दूरप्रोषितत्वात् ।
स्यादेतत्-भित्त्यादिव्यवहितार्थस्य न स्वरूपयोग्यत्वं, कालांतरे तस्यैवोपलंभदर्शनात्, किंतु भित्यादेश्चक्षुःप्राप्तिविघातकतया विरोधित्वादेव न तदंतरितार्थग्रहणमिति । मैवं, भित्त्यादिव्यवहितस्यापि योगिना चक्षुषा ग्रहात् । सूक्ष्मव्यवहितार्थज्ञाने ज्ञानावरणकर्मविपाकोदयविशेष एव हि प्रतिबंधको वाच्यः, तदभाव एव च योग्यतात्मनिष्टा सूक्ष्मव्यवहितार्थज्ञानजननीति गीयते । ननु स्फटिकायंतरितोपलब्धौ तादृशयोग्यताभावाद्वयभिचार इति चेत् ? न, स्फटिकायंतरितोपयोगस्योत्तेजकत्वात् ।
उपयोगश्चोपलिप्सोराभोगकरणमिति विशेषावश्यकवृत्ती, व्यवहितत्वं च स्वाभिमुखपराङ्मुखाभिमुखत्वादिकम् । अस्तु वा विशिष्यैव प्रतिबध्यप्रतिबंधकभावस्तथापि परेषामनंतचक्षुःसंयोगेषु तत्तद्देशानां तत्तक्रियाणाश्च कारणत्वकल्पनापेक्षया लाघवमेव । यत्तु-'संयोगेन चक्षुषः चाक्षुषं प्रति हेतुत्वे प्रागुक्ककारणत्वकल्पनागौरवं फलमुखत्वान्न दोषायेति' तन्न, संयोगादिप्रत्यासत्तीनामननुगमनेन ताभिस्तस्य चाक्षुषं प्रत्यकारणत्वात् । संबन्धाननुगमस्यापि स्वघटितव्याप्तिघटितकारणताभेदकतया दोषत्वात् , कालिकेनैव चक्षुषश्चाक्षुषं प्रति हेतुत्वस्य तवाप्यवश्यमभ्युपगन्तव्यत्वात् । 'स्वप्राचीस्थपुरुषसाक्षात्कारे स्वप्रतीचीवृत्त्यन्यूनपरिमाणकातिस्वच्छभिन्नस्वप्रतीचिवृत्तित्वसंबंधेन सत्त्वेनास्तु भित्त्यादीनां प्रतिबंधकता, प्रतिबंधकतावच्छेदकाननुगमस्तु न दोषाय, तावत्सम्बंधपर्याप्त प्रतियोगितावच्छेदकताकविलक्षणाभावस्य कारणत्वस्वीकारात् । तथा च न चक्षुरप्राप्यकारित्वेऽपि भित्त्यादिव्यवहितोपलब्धिप्रसङ्ग' इति कश्चित् । तदसत्--तेन संबंधेन द्रव्यमूर्त्तत्वादिना प्रतिबंधकत्वे विनिगमकाभावाद्वयवहितेऽपि योगिचाक्षुषानुरोधेन योग्यताया अवश्याश्रयणीयत्वाच्च ।
"योग्या चेद्योग्यता वः सपदि जनयितुं ज्ञानमणोऽनपेक्षः । कस्मादस्माकमाकस्मिक इव न तदा हन्त वस्तूपलम्भः ?

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182