Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
स्याद्वादरहस्ये [ एकान्तनित्यत्वपक्षेऽकृतागमदोषसंघटना ] तथाऽ'कृतागमः", पर्यायाणामपि नित्यानामेव सतामागंतुकत्वादन्यथा पर्यायवतोऽप्यनित्यत्वापत्तौ नित्यत्वपक्षहानेः । अथ 'घटत्वादेरेव कपालादिजन्यतावछेदकत्वाद्धरत्वस्य च कपालाद्यवृत्तित्वान्नायं दोष' इति चेत् ? न, 'कपालं घटीभूतमिति प्रतीत्या तयोः स्यादमेदसिद्धेः ।
[कथञ्चिदभेदाभेदपक्षदूषणापाकरणम् ] अत्र किंचिद्विचार्यते । नन्वेवं कपालघटयोर्जन्यजनकभावो न स्यादभेदे तदसंभवात् । अत एव नीलघटपदयोः शब्दसामानाधिकरण्यनिर्वाहकतया गुणगुणिनोरमेदसिद्धिरित्यपास्तं, तादात्म्येन स्वार्थाऽन्वितार्थशाब्दबोधजनकत्वरूपस्य तस्य नीलपदस्य नीलवल्लक्षणादिनापि निर्वाहात् । तत्क्षणादिप्रतिसंघानं विना तादृशशाब्दबोधस्त्वनिष्ट एव । यत्तु-"एवं सति शुक्लपटशब्दयारेकार्थत्वे 'शुक्लः पटः' इति सहप्रयोगो न स्यात् , घटादेरिव रूपादेश्च त्वाचं स्यात् 'पटमानये'त्युक्ते यत्किञ्चित्शुक्लाऽऽनयनं च व्युत्पन्नस्य स्यात् , स्याचाऽपट पट इति वदशुक्लः पट इति वचो विरोधप्रस्तं, पाकेन श्यामरक्तविनाशोत्पादाभ्यां घटस्य तौ स्यातां, घटसत्त्वेऽपि च तयोः तौ न स्याताम् । अथ शुक्लत्वघटत्वादिजाति मेदान्नेमे दोषा इति चेत् ? न, शुक्लत्वादेव्यवृत्तित्वेऽन्धस्य त्वचा द्रव्यत्वग्रहवत् रूपत्वग्रहस्यापि प्रसङ्गात् , जातित्वाचं प्रति आश्रयत्वाचस्यैव नियामकत्वादिति गंगेशेनोक्तं, तन्न, आश्रयत्वाचस्य नियमतः पूर्वमभावाद्योग्यताविशेषाभावादेव रूपत्वाचस्पार्शननिर्वाहात् । अथ भेदाभेदाभ्युपगमे न सर्वथाऽभेदपक्षसंभावितप्रसरः प्रागुक्तदोष इति चेत् ? न, अवच्छेदकभेदं विनैकत्र भेदाभेदयोर्विरोधात् । तदुक्तं मणिकृता "तस्यैव तत्राऽभावोऽवच्छेदक भेदेन वर्त्तते ज्ञायते च यथा संयोगाभावः, श्यामावच्छिन्नस्यैवान्योन्याभावस्तत्रैव रकावच्छिन्ने तदन्योन्यभावाभावश्च श्यामावच्छेदेन" । तदिहापि नोलस्यान्योन्याभावो घटत्वावच्छेदेनेति नोलात् घटस्य भेदोऽस्तु अमेदस्तु नीलान्योन्याभावाभावरूपो घटे न, घटत्वावच्छेदेनैव विरोधादेकावच्छेदेन भावाभावयोरेकत्रावृत्तरज्ञानाच्च, नाप्यवच्छेदकान्तरेण, घटत्वावच्छिन्ने घटे तदभावात्तदज्ञानेऽपि 'नीलो घट' इत्यनुभवाच्चेति चेत् !
अत्र वदंति-नहि भेदाभेदो भेदविशिष्ठाऽभेदोऽभेदविशिष्ठभेदस्यापि संबंधत्वे विनिगमकाभावात् , किंतु जात्यंतररूप एव गुणगुण्यादिविशिष्टप्रतीतिनियामकत्वेनाऽनुभवबलेन च सिद्धः, इति क्वावच्छेदकभेदानुपलब्धिदोषः ! एकांतभेदेऽवयवेष्ववयवी किं देशेन समवेयात्कात्न्येन वा ! नाद्योऽवयवातिरिक्तस्य तदेशस्याभावात् । न द्वितीयः, प्रत्यवयवसमवेतावयविबहुत्वप्रसङ्गात् ।
अथाऽवयवेष्ववयवी समवेत्येव, देशेन कात्स्न्येन वेत्यत्र पुनरापादकाभावोऽन्यथा भवतामप्यवयवेष्ववयविनो भेदाभेदो देशेन, कात्न्येन वा ? आधेऽवयवातिरिक्तदेशाऽनिरुक्तिः,

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182