Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
लघुस्याद्वादरहस्ये
१८ ]
यिकेन चक्षुरादीन्द्रियावयवेष्वनुद्भूतस्पर्शमनभ्युपगच्छता जातिविशेष एव द्रव्यारम्भकताव - च्छेदकत्वेनाऽभ्युपेयः, स च तमस्यपि सम्भवतीति । न च द्रव्यारम्भकत्वाऽन्यथानुपपत्त्यैव तत्रानुद्भूतस्पर्शोऽभ्युपगम्यतामिति वाच्यम्, अनन्तानुद्भूतस्पर्शकल्पनामपेक्ष्य जातिविशेषकल्पनाया एवोचितत्वात् । तादृशजातेरन्त्यावयविन्यप्यभ्युपगमान्न सुवर्णत्वादिना सांकर्यम् । न च घटादीनामप्यारम्भकत्वं स्यात्, तत्तदन्त्यावयवित्वेन प्रतिबन्धकत्वात् । मूर्त्तत्वेनैव द्रव्यारम्भकत्वं, न च मनसोऽपि मूर्त्तत्वात्तदारम्भकत्वाऽऽपत्तिः, मनोन्यमूर्त्तत्वेनैव तथात्वादित्येके । मूर्त्तत्वेनैव तथात्वं, मनमि द्रव्यानुत्पत्तिस्तु विजातीयसंयोग रूप हेत्वन्तराभावादित्य परे ।
यस्तु-द्रव्यारम्भकतावच्छेदकतया पृथिव्यादिचतुर्खेव भूतग्वाख्यो जातिविशेषः कल्प्य ते, आकाशे भूतत्वव्यवहारस्तु भाक्त इति, तन्न, तमः साधारणस्याऽपि तस्य कल्पयितु ं शक्यत्वात् । मनसोऽनतिरिक्तत्वनये भूत मूर्त्तपदयोः पर्यायत्वापत्तेश्च ।
स्वतन्त्रास्तु - एकत्वनिष्ट एव द्रव्यारम्भकतावच्छेदकजातिविशेषः कल्प्यते । स चान्त्या - वयव्येकत्वव्यतिरिक्त एवेति न तत्तदन्त्यावयवित्वेन प्रतिबन्धकत्वकल्पना गौरवमित्याहुः । इत्थञ्च तमःसद्भावे मानमप्याहुः - तमो भावरूपं, घनतर - निकरलहरीप्रमुख शब्दैर्व्यपदिश्यमानत्वात, आलोकवत् । मनु तमसो नीलरूपवच्चे पृथिवीत्वमेव स्यान्नातिरेक इति चेत न, दाहप्रयोजकपृथिवीत्वाभावस्य जल इव तमस्यपि तवान पलपनीयत्वात् । नन्वेवं नीलसमवायिकारणतावच्छेदकपृथिवीत्वाभाववति तमसि नीलमाकस्मिकं स्यादिति चेत् न, उभयसाधारणजातिविशेषस्यैव नीलसमवायिकारणतावच्छेदकत्वात् । विजातीयानुष्णाशीतस्पर्शस्येव विजातीयनीलस्यैव पृथिवीत्वं जनकतावच्छेदकमित्यप्याहुः । अवयवनीलादिनैवावयवनीलोपपत्तौ पृथिवीत्वस्य तत्समवायिकारणताऽनवच्छेदकत्वं स्वसमवायिसमवेतत्वसम्बन्धेनावयवनीलादिर्मात रूपादौ नीलानुत्पत्तिस्तु जन्यसन्मात्रसमवायिकारणतावच्छेद की भूतद्रव्यत्वाभावादेवेति तर्वैकदेशिनाऽपि स्वीकाराच्च ।
एवं च ' नात्रालोकः किन्त्वंधकार' इति व्यवहारोऽपि समर्थितः । नायं ' नात्र घटः किन्तु तदभावः' इतिवत्समर्थयितु ं शक्यते, नात्रालोकः किन्त्वन्धकारतदभावाविति व्यवहारतिरस्यापि दर्शनात् । यत्त्वंधकारस्यालोका भावत्वेऽधंकारे नालोकः इति प्रतीतिर्न स्यादिति केनचिदुक्तं तत्तु मोघं घटाभावे घटो नास्तीतिवत्तदुपपत्तेः । एवं सत्यंधकारे ऽन्धकार इति प्रतीत्यापत्तिस्तु स्यादेव । नह्यन्धकारत्वमालोकाभावत्वादिदानीमतिरिच्यते । अथैतादृशसमभिव्याहारस्य शाब्दबोधजनकत्वान्नेयमापत्तिः, जायमान प्रतीतेः प्रमात्वं त्विष्टमेवेति चेत् १ तथा प्यंधकारे नांधकार इति प्रतीते मत्वं स्यात् । अभावचाक्षुषं प्रत्यालोकाधिकरणसंनिकर्षस्य हेतुत्वादालोकं विना दृश्यमानस्य तमसो नाऽभावत्वं इत्यपि कश्चिदिति दिग् ॥५॥

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182