Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
२४ ]
लघुस्याद्वाद रहस्ये
द्वितयारन्धचित्रापत्तिः, गौरवं तु प्रामाणिकत्वादिष्टमित्यन्ये । अत्र नौलतरनीलतमोभयत्वादिना तदुभयजन्यचित्रं प्रत्यपि हेतुता वाच्या, तत्प्रति च नीलतरनीलतमान्यतरेतररूपत्वादिना प्रतिबन्धकता तेन न नीलपीतोभयारब्धचित्रवति तदापत्तिरिति बोध्यम् ।
केचित्तु नानारूपवदवयवारब्धो घटो नीरूप एव । न चैवमप्रत्यक्षः स्यात्, द्रव्यतत्समवेतचाक्षुषसाधारण्येन चाक्षुषत्वावच्छिन्नं प्रत्येव स्वाश्रयसमवेतवृत्तित्वसम्बन्धेन रूपस्य . कारणत्वात् । अत एव त्रुटि चाक्षुषानुरोधेन परमाणु द्वयणुकयोरपि सिद्धिरित्याहुः । तच्चित्यम् - चित्रकपालिकास्थले तदसम्भवात् । किंच घटाकाशसंयोगाद्य चाक्षुषत्वानुरोधाय चाक्षुषत्वावच्छिन्नं प्रति स्वाश्रयसमवेतत्व संबंधेन रूपाभावस्य प्रतिबन्धकत्वकल्पन मेवोचितम् । स्वावच्छिन्नगुणाधिकरण तावत्प्रत्यक्षसंबंधेन पर्याप्तिमतः स्वावच्छिन्नाधेयतावद्गुणप्रत्यक्षत्वसंबंधेन पर्याप्तिमत्त्वावच्छिन्नं प्रति हेतुत्वकल्पने ऽप्यव्यासज्यवृत्याकाशादिगुणा चाक्षुषत्वोपपत्तये रूपवत्त्वस्य प्रत्यासत्तिघटकत्वे गौरवात् न च चाक्षुषाभावस्यैवास्तु चाक्षुषं प्रति प्रतिबन्धकत्वं आश्रयाचाक्षुषत्वेनैव द्व्यणुकाद्यचाक्षुषत्वोपपत्तौ महत्वस्यापि प्रत्यासत्यघटकत्वे लाघवादिति वाच्यम् - त्रुटि चाक्षुषानुरोधेन द्रव्यान्यत्वस्य प्रतिबध्यतावच्छेदककोटौ दाने गौरवात् । लौकिकविषयतावच्छिन्नचाक्षुषाभावापेक्षया समवाय संबंधावच्छिन्नरूपाभावस्य लघुत्वाच । अथैवं रूपाद्युत्पत्तिक्षणेऽपि रूपादेः प्रत्यक्षं कुतो नेति चेत् ? विषयाऽभावादिति गृहाण | रूपनाशक्षणे संयोगादिचाक्षुषं तु न, शपथमात्रश्रद्धेयत्वात् । इत्थं च तादृशघटस्य नीरूपत्वे तादृशघटवृत्तिसंयोगादिचाक्षुषं न स्यात् । एतेन उद्भूतैकत्वस्यायोग्यव्यावृत्तधर्मविशेषस्य वा द्रव्यचाभूषकारणत्वेन रूपं विनाऽपि घटादिचाक्षुषत्वोपपादनेन तादृशघटस्य नीरूपत्वसमर्थनं - प्रत्याख्यातम् । त्रुटावेव विश्रामे वायोः स्पार्शनत्वे च स्पार्शनं प्रतिस्पार्शनाभावस्य प्रतिबन्धकत्वं न तु स्पर्शाभावस्य त्रुटिसमवेतास्पार्शनानुरोधेन संयुक्तसमवायप्रत्यासत्तिमध्ये प्रकृष्टमहत्त्वस्य घटकत्वे गौरवात् । एवं च तादृशघटस्य निःस्पर्शत्वे तु न क्षतिरिति ध्येयम् ।
एकदेशिनस्तु तत्र अव्याप्यवृत्तीनि नानारूपाण्येव । न चावच्छेदकतया नीलाद्यभावादिसामग्रीचलात्पीताद्यवयवाच्छेदेन नीलाद्यापत्तिरवच्छेदकतया रूपत्वाद्यवच्छिन्नाभावस्य तथात्वेSपि नीलपीतावयवारब्धे पीतावयवावच्छेदेन पाके रक्तोत्पत्तिकाले सा, कार्यसहभावेन तदभावात् । अवच्छेदकतया नीलादीकं प्रति समवायेन नीलादेः कारणताभ्युपगमाद्वा । नन्वेवं घटादावयवच्छेदकतया नीलाद्युपत्तिः स्यात्, सामग्रीसस्वादिति चेत्, १ अत्र केचित् अवच्छेदकतया नीलादिकं प्रति समवायेनाऽवयवनीलत्वादिना द्रव्यविशिष्ठ नीलत्वादिना वा हेतुत्वमित्याहुः । अन्ये तु - अवच्छेदकतया तद्वारणाय स्वाश्रयवृत्तिद्रव्यसमवाय संबंधेनाऽवश्यकरूप्यहेतुताकस्य नीलाद्य

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182