Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 23
________________ ५८ असा विषयः परः । विषयः ५८ अभिलाप्चत्वनिर्वचनम् . ४५ / ७८ नास्तिकमतपूर्वपक्षः ५९ भगवतः शब्दाऽप्रयोक्तृत्ववादि ७९ नव्यनास्तिकस्य नवोना युक्तयः दिगम्बरमतदूषणम् ४६ / ८० देहाभिन्नात्मवादे प्रत्यासत्तिलाध६. सप्तमश्लोकपूर्वार्द्धव्याख्यामेदाः ४६ वोपदर्शनम् ६१ सामान्यविशेषाऽविरोधप्रदर्शनम् १७ | ८१ नास्तिकमतप्रतिकारारम्भ ६२ अष्टमश्लोकव्याख्याने आत्मानुपलब्धिखंडनम् ५९ बौद्धमतसम्मतिप्रदर्शनम् १८ ८२ नव्यनास्तिकयुक्त्यपहरणम् ६० ६३ नवमश्लोके योगवैशेषिकसम्मतिप्रदर्शनम् १८८३ अनुमितेर्मानसान्तर्भावनिराकरणम् ६४ चित्ररूपे विविधमतप्रदर्शनम् ४८ ८४ दिक्कालयोनिर्वचनम् ६५ पृथ्वी-चित्ररूपयोः कार्यकारणभावः ४९ ८५ शब्दपोद्गलिकत्ववादारम्भः ६६ विजातीयचित्ररूपे हेतुत्वविचारः ८६ शब्दाम्बरगुणत्वनिराकरणम् ६० चित्ररूपस्थले घटनीरूपत्वखंडनम् | ८७ प्राचीननैयायिकोपदर्शितहेतुपञ्चक६८ चाक्षुषे रूपाभावस्य प्रतिबन्धकता निराकरणम् विचारः ५२ ८८ शब्दनित्यानित्यत्वचिन्ता ६९ अवच्छेदकतायाः कारणतानियामक- ८९ शब्दनित्यतावादिमीमांसकमतम् त्वविमर्शः ५२ | ९० शब्दक्षणिकतावादिनैयायिकमतम् ७० एकत्र व्याप्यवृत्ति-अव्याप्यवृत्ति ९१ शिरोमणिमतमुपन्यस्य खंडनम् रूपद्वयसमावेशः ५४ | ९२ स्याद्वादे शब्दनित्यानित्यत्वसिद्धिः ६८ ७१ अनेकान्तवादेऽप्येकान्तापत्याः । ९३ आत्मसिद्धौ विशेषस्वरूपचिन्ता ६९ . निराकरणम् ५४ ९१ मात्मनः ज्ञानस्वभावसमर्थनम् ७० ७२ स्वभावभेदाभावेऽपि धर्मधर्मि ९५ ज्ञानस्य प्रकृतिगुणभाषकसांख्यमतखण्डनम् ७० भावसमर्थनम् ५४ | ९६ ज्ञानाऽज्ञानोभयस्वभाववादिभट्टमत७३ असख्यातिनिराकरणम् निराकरणम् ७४ उपसर्जनत्वनिरुक्तिः ९७ मात्मनः स्वदेहपरिमाणत्वसाधनम् ७५ वस्तुनोऽनमिलाप्यतावादिबौद्धपक्षखंडनम् १७ ९८ प्रतिशरीरभिन्नात्मवादसमर्थनम् ७६ दशमलोके सांख्यमतेनानेकान्तवाद ९९ कारणतानिर्वचनम् - समर्थनम् ७७ एकादशश्लोके चार्वाकमताक्ग १०. आधान्यथासिद्धिनिर्वचनम् णनाऽऽविष्करणम्। ५८ | १०१ द्वितीयान्यथासिद्धिनिर्वचनम् ५६

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182