Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीचन्द्र
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अत्रान्तरे वगाह्नः कुमारसचिवोऽवदत् । देवास्मत्स्वामिनोऽग्रेऽवक् दत्तोऽयं त्वद्गुणांस्तथा ॥ ७६ ॥ यथा त्वद्गुणरक्तासौ प्रेषि पित्रा कलावती । स्वयंवरास्या यद् रेमे त्वां विना न मनः कचित् ॥ ७७ ॥ ( युग्मम् ). गृहाण पाणिना पाणि तदेतस्याः प्रमोदतः । न कदाप्यनया दृष्टं स्वमातुरपि विप्रियम् ॥ ७८ ॥ तथा विदध्यास्तद्देत्र ! परप्रेम्णा यथोचितम् । यथा करेणुर्विन्ध्यं वा नेयं ध्यायेत् पितुर्गृहम् ॥ ७९ ॥ अथ श्रीशङ्खभूपोsaगहो ! विजयभूपतेः । चित्तं चित्रं यदस्माकमप्यरजि गुणैरिह || ८० ॥ शिशवोऽपि वयं तातविरहान्नृपतेः पदम् । संप्राप्ताः स्मः किमियता सआता गुणिनां धुरि ॥ ८१ ॥ तदेतस्य गुणांभोधेर्विजयक्ष्माभुजो मया । वचो विधेयमेवेत्याजूहवल्लाग्निकान्नृपः ॥ ८२ ॥ निर्णीते वासरे वयतूर्यनृत्यमहामहम् । विवाहं araध्वोश्वाचीकरद्धरणीशभूः ॥ ८३ ॥ गजवाजिरथस्वर्णाद्यदात् स करमोचने । जयसेनकुमारोऽस्थात् तत्राहानि कियन्त्यपि ॥ ८४ ॥ श्रीशङ्खनृपमापृच्छय कुमारोऽथ सगद्गदम् । कृतानुगमनो राझा देवशालमगात् क्रमात् ॥ ८५ ॥ कलावत्याः कला काचिदपूर्वैव विभाव्यते । विशालमपि भूपस्य ययारोधि गुणैर्मनः ॥ ८६ ॥ अन्यदा सुखसुप्ता सा निशि श्रीखण्डचर्चितम् । पुष्पदामार्चितं क्षीरोदधिनीरेण पूरितम् ॥ विकोशपद्मपिहितं निजोत्सङ्गतलस्थितम् । स्वमे वीक्ष्य मृगाक्षी सा हेमकुम्भमजागरीत् ॥
८७ ॥
८८ ॥ ( युग्मम् ).
For Private and Personal Use Only
0000
चरितम् ।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 155