Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
058000000000000000000
इति तद्वचसा सहसा पीयूषरसाभिषिक्त इव भूभुक । विध्यातचित्तदाहस्तं दत्तं स्माह सोत्साहः ॥ ६५ ॥ एतदयटिष्ट दुर्घटमाप झटिति किमित्यजल्पदेषोऽपि ।
देवस्यागुतपुण्यप्राग्भारेणात्र किं न भवेत् ॥ ६६ ॥ अत्रान्तरे मतिसारसचिवोऽवम् धराधवम् । स्वामिभक्तः कृतज्ञोऽयमचिन्त्यगुणवैभवः ॥ ६७॥ गाम्भीर्यान्न समाख्याति स्फुटं संभावये परम् । निजस्वामिगुणोत्कर्षों वर्णितस्तेन तत्र हि ॥ ६८ ॥ कलावती ततश्चैषा त्वय्यदृष्टेऽप्यभूद्रता। ततो हि प्रहिता पित्रा त्वां वृणीतुं कृतादरा ॥ ६९ ॥ समं तयव चलितो दत्तः संभाव्यते परम् । देवस्य ज्ञापनायैव पुरो भूत्वायमागमत् ॥ ७० ॥ दत्तोऽप्याख्यदहो ! बुद्धिर्मतिसारस्य मन्त्रिणः । वस्तु येनाश्रुतादृष्टमपि साक्षात्कृतं द्रुतम् ॥ ७१ ॥ इति सर्वेऽपि सन्तुष्टाः समादिष्टाः क्षमाभुजा। कुर्वन्तु भोः! यदधुना कृत्यं तत् प्रथितोद्यमाः ॥ ७२ ॥ आगादत्रान्तरे सारपरिवारसमन्वितः । जयसेनकुमारोऽप्यावासितः सनिकेतने ॥ ७३ ।। तत्र तहिनशेषां तामतिवाद्य विभावरीम् । प्रातर्नपसभामागात कुमारो मारसन्निभः॥ ७४ ॥ भूपभूर्भूधवं वीक्ष्य प्राणमत् प्राभृतान्वितः । क्षमापतिः समालिङ्ग्य कुमारं स्वागतं जगौ ॥ ७५ ॥
550080909552000000000000
For Private and Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 155