Book Title: Kusumvati Sadhvi Abhinandan Granth
Author(s): Divyaprabhashreeji
Publisher: Kusumvati Abhinandan Granth Prakashan Samiti Udaipur
View full book text
________________
अहिंसायाः प्रयोगो बहुलतया प्रतिफलितः । किन्तु अहिंसा नाम न केवल दया न वा केवला अनु- HI सामाजिकजीवने न सत्यनिष्ठाया न बा अहिंसायाः कम्पाभावना, न हिंसाविरोधिता, न वा केवला तथा प्रभावः परिलक्षितः ।
मैत्रीचेतना। न पूनः काचित एकचक्ष का सत्य__ एवं वैदिकयुगतः सांप्रतिककालपर्यन्तम् अहिंसा शीला नीतिः । न वा केवलः परित्यागः । सर्वमेतत् धर्म-व्रत-दयाभावेन, पुण्यस्य निदानरूपेण, विधेया- अहिंसायाः परिपोषक तत्त्वम् । निवृत्तिस्वाधिष्ठाने त्मक पूण्य व्यापाररूपेण, श्रेष्ठाचाररूपेण, विशेष- प्रतीकारपरायणता अत्र अहिंसा । इयं च करुणापदेन नीतिरूपेण, त्यागस्य आधाररूपेण, हिंसायाः न्यूनी- सामञ्जस्यमावहति । अतः अहिंसायाः अन्तलिपिः कृतकल्परूपेण, सत्यस्य पुष्पिततात्पर्यभावेन, शान्तेः करुणा । करुणाऽत्र करणीयं प्रस्तौति । प्रतिभावं आधारशिलात्वेन उपबणिता।
किमपि करणीयमस्ति । करणोयं च विसर्गपरकम् । परन्तु युगोऽयम् अर्थकैन्द्रिकः । स्वार्थाय जनानां भावश्च प्रतीकारात्मकः । स च वैपुल्यसिक्तः।। प्रवत्तिः । प्रवृत्त: निषेधस्तु कोलाहलाय भवति । पारम्परिक व्युत्पत्तया करुणा 'कृ'-धातुतो * निषेधद्वारा न लाभः । अपरन्तु हानिः । अतः प्रवत्तेः (V कृ.+उनन्- कृ.वृदारभ्य उनन्'-उणादिसूत्रम्
परिष्करण संस्कारो वा अपेक्ष्यते । संस्कारो नाम -३३३) निष्पन्नः । अर्थोऽत्र विक्षिप्तभावः अथवा का 14 अत्र दोषापनयनं गुणाधानं च । तत कथं भवेदिति विकीर्णता । प्राशस्त्यमत्र अन्तः स्वरः।
* चिन्ताया विषयः । वस्तुतः अत्र काठिन्यं नास्ति । अतः निवत्तिस्वाधिष्ठाने प्रशस्तचेतसा वैपुल्येन L ON अहिंसातत्त्वे स उपायो निहितः। तस्य उपयोग प्रतीकारपरायणता एव अहिंसा इति सिद्धयति ।।
आवश्यकः ।
----सन्दर्भ स्थल--- सहायक ग्रन्थसूची१. अमर मुनि (सम्पादक) : जैन तत्व कलिका आत्मज्ञानपोठ, मनसा मण्डी (पंजाब) १९८२ २. जगदीशचन्द्र जैन : मल्लिषेण सूरिकृत स्याद्वाद मञ्जरी, श्रीमद् राजचन्द्र आश्रम,
(व्याख्याकार) गुजरात, १९७० ३. भागचन्द्र जैन : अनेकान्तवाद वीरसेवा मन्दिर ट्रस्ट प्रकाशन, वाराणसी १९७७ ४. मोहनलाल मेहता : अन्तनिरीक्षण जैन संस्कृत संशोधन मण्डल बनारस, १९५१ ५. लालचन्द्र जैन : जैनदर्शन में आत्मविचार पार्श्वनाथ विद्याश्रम शोध संस्थान, वाराणसी
१९८४ ६. वशिष्ठनारायण सिन्हा : जैन धर्म में अहिंसा सोहनलाल जैनधर्म प्रचारकसमिति गुरु बाजार,
अमृतसर, १९७२ ७. सुखलाल संघवी : उमास्वातिकृत तत्वार्थ सूत्रम् पार्श्वनाथ विद्याश्रम शोध संस्थान, __ (व्याख्याकार)
वाराणसी, १९५२ 5. Nathmal Tatia : Studies in Jaina Philosophy P. V. Research Institute Jaina
shram, B. H. U. Varanasi 1951
चतुर्थ खण्ड : जैन संस्कृति के विविध आयाम
00 साध्वीरत्न कुसुमवती अभिनन्दन ग्रन्थ
Jain Education International
Formerivate
Personalilise only
www.jainelibrary.org