Book Title: Kusumvati Sadhvi Abhinandan Granth
Author(s): Divyaprabhashreeji
Publisher: Kusumvati Abhinandan Granth Prakashan Samiti Udaipur

View full book text
Previous | Next

Page 635
________________ - - RRENIENDS दीक्षा सप्तविंशतिः उपाध्याय श्री पुष्कर मुनिजी महाराज के शिष्य | -रमेशमुभि शास्त्री शादूर्ल विक्रीडितम् दीक्षेयं शिवदायिनी द्रततरं कौघ विध्वंसिनी । लोकालोक समस्त वस्तु विषया ज्ञानस्य सम्पादिनो । नानादुःख दवानलं शमयितु कादम्बिनी संनिभा । तत्दीक्षां सुतरां श्रयन्तु मनुजाः वाञ्छन्ति सौख्यं यदि ॥१॥ वैराग्याश्रितमानसाः प्रतिपलं सध्याननिष्ठान्विताः । श्रद्धाशील विशेष भाव भरिताः संपूत चित्तालयाः । सारासार विचार चारु चरिताः सद्भाव संपूरिताः । चैवंभूतगुणान्विताः नरवराः दीक्षा ग्रहीतु क्षमाः ॥२॥ दीक्षायाः महिमानमाकलयितु नाहं स्वयं शक्तिमान् । पूर्ण पूरयितु जलं जलनिधेः मयो घटे नो क्षमः । तस्याः गौरवमेव गातुमतुलं लीनं मदीयं मनः । प्राप्तं मुक्तिफलं तदीयमखिलं ना गौरवं ज्ञायते ॥३।। कोऽसौ सम्प्रति मानवो जलनिधेः कृत्स्नं जलं पूर्णतः । कस्मिश्चित क्षमते घटे घटयित् श्रेष्ठ प्रमाणान्विते । नागस्त्योऽपि स साम्प्रतं क्वचिदपि क्ष्मायास्तले दृश्यते । येनापायि पिपासयेव सकलं तन्नीरमालोकय ॥४॥ किं प्राप्यं ? सुखमुत्तमं कुत इदं ? मोक्षात् सु लभ्यं कथम् ? सदरत्नत्रयधारणाद्, इदमपि क्षिप्रं कथं लभ्यताम् ? । मिथ्यात्त्वस्य विवर्जनात् कथमिदं ? श्रद्धानभावात् दृढ़ात् । सोऽप्यह्नाय कुतो भवेज् ? जिनपतेः, वाचांविचाराश्रयात् ॥५॥ दीक्षाऽसीमसखावहा प्रतिपदं सम्माननादायिनी। क्षिप्रं सर्वमनोरथांश्च सफलान् कतु प्रकामं क्षमा। सर्वेषामपि कर्मणामथचयं ध्वंसं नयत्यजसा । तस्मादात्महितैषिभि भविजनैः सा धार्यतां मुक्तिदा ॥६॥ कुसुम अभिनन्दन ग्रन्थ : परिशिष्ट ५७७ God. साध्वीरत्न कुसुमवती अभिनन्दन ग्रन्थ Jain Education Internationar Nr Private & Personal Use Only www.jainensuery.org

Loading...

Page Navigation
1 ... 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664