________________
-
-
RRENIENDS
दीक्षा सप्तविंशतिः
उपाध्याय श्री पुष्कर मुनिजी महाराज के शिष्य |
-रमेशमुभि शास्त्री शादूर्ल विक्रीडितम् दीक्षेयं शिवदायिनी द्रततरं कौघ विध्वंसिनी । लोकालोक समस्त वस्तु विषया ज्ञानस्य सम्पादिनो । नानादुःख दवानलं शमयितु कादम्बिनी संनिभा । तत्दीक्षां सुतरां श्रयन्तु मनुजाः वाञ्छन्ति सौख्यं यदि ॥१॥
वैराग्याश्रितमानसाः प्रतिपलं सध्याननिष्ठान्विताः । श्रद्धाशील विशेष भाव भरिताः संपूत चित्तालयाः । सारासार विचार चारु चरिताः सद्भाव संपूरिताः ।
चैवंभूतगुणान्विताः नरवराः दीक्षा ग्रहीतु क्षमाः ॥२॥ दीक्षायाः महिमानमाकलयितु नाहं स्वयं शक्तिमान् । पूर्ण पूरयितु जलं जलनिधेः मयो घटे नो क्षमः । तस्याः गौरवमेव गातुमतुलं लीनं मदीयं मनः । प्राप्तं मुक्तिफलं तदीयमखिलं ना गौरवं ज्ञायते ॥३।।
कोऽसौ सम्प्रति मानवो जलनिधेः कृत्स्नं जलं पूर्णतः । कस्मिश्चित क्षमते घटे घटयित् श्रेष्ठ प्रमाणान्विते । नागस्त्योऽपि स साम्प्रतं क्वचिदपि क्ष्मायास्तले दृश्यते ।
येनापायि पिपासयेव सकलं तन्नीरमालोकय ॥४॥ किं प्राप्यं ? सुखमुत्तमं कुत इदं ? मोक्षात् सु लभ्यं कथम् ? सदरत्नत्रयधारणाद्, इदमपि क्षिप्रं कथं लभ्यताम् ? । मिथ्यात्त्वस्य विवर्जनात् कथमिदं ? श्रद्धानभावात् दृढ़ात् । सोऽप्यह्नाय कुतो भवेज् ? जिनपतेः, वाचांविचाराश्रयात् ॥५॥
दीक्षाऽसीमसखावहा प्रतिपदं सम्माननादायिनी। क्षिप्रं सर्वमनोरथांश्च सफलान् कतु प्रकामं क्षमा। सर्वेषामपि कर्मणामथचयं ध्वंसं नयत्यजसा । तस्मादात्महितैषिभि भविजनैः सा धार्यतां मुक्तिदा ॥६॥
कुसुम अभिनन्दन ग्रन्थ : परिशिष्ट ५७७ God. साध्वीरत्न कुसुमवती अभिनन्दन ग्रन्थ
Jain Education Internationar
Nr Private & Personal Use Only
www.jainensuery.org