Book Title: Kusumvati Sadhvi Abhinandan Granth
Author(s): Divyaprabhashreeji
Publisher: Kusumvati Abhinandan Granth Prakashan Samiti Udaipur

View full book text
Previous | Next

Page 636
________________ वसन्ततिलका दीक्षार्हती सुखयति क्षमया विशिष्टा दीक्षां श्रयन्ति मनुजा धुतमोहमायाः । किं दीक्षया न सुलभं सुधियां मुनीनाम् तद् गृह्यतां सपदि बान्धववर्य दीक्षा ॥७॥ जन्मान्तरेषु विहितं बहुपुण्यकर्म तप्तं तपश्च विविधं चिरमत्रयेन । दीक्षां स एव लभते भवभीति भीतः कर्मारिचक्रकृतपीडननाशदक्षाम् ।।८।। दीक्षां बिना न हि कदाचन मुक्ति लब्धिः सर्वातिशायिपदवी जगदर्चनीया । सांसारिकञ्च विविधाभ्युदयादिकं वा हेतु बिना प्रभवतीह न कार्यसिद्धिः ।।६।। उपजाति वृत्तम् विरागशीलः प्रशम स्वभावः सुधी जनोऽयं विनयी विवेकी । दीक्षां समासाद्य समेति मुक्तिं सोऽयं पुनीतः शिरसा प्रणम्यः ॥१०॥ समेत्य पार्श्व गुरु पुष्कराणाम् शिक्षा मयाऽलम्भि तदावबुद्धम् । शिक्षाऽऽद्य हेतु भवतीह दोक्षा तत्कार्यमस्तीह न संशयः स्यात् ।।११।। अनुष्टुप् दीक्षायाः गौरवं गातु प्रवर्ते मन्दधीरहम् । साफल्यं सुलभं नास्ति घटे किं माति सागरः ।।१२॥ शब्ददृष्ट्या दरिद्रोऽपि, बहूदारो भवाम्यहम् । तद्वर्णने परं चित्रं, श्रद्धया किं न जायते ॥१३॥ चेतसा दीक्षितो नाहं वपुषा केवलं ततः । भ्रमाम्यहं भवारण्ये साम्प्रतं मम दुर्दशा ।।१४।। अनादि कालतो जीवो ग्रस्तोऽयं कर्मरोगतः । चिकित्सा तस्य दीक्षेयं स्वस्थो जीवो भविष्यति ॥१५।। महाव्रतैरियं जैनी, दीक्षा पञ्चभिरन्विता । रसायनं परं पूसां हृदि धार्यमिदं वचः ।।१६।। दीक्षा शिक्षां विना व्यर्था शिक्षा दीक्षां विना तथा । ज्योत्स्नां विना वृथा चन्द्रः ज्योत्स्ना चन्द्र विना यथा ॥१७।। ज्वाला समा ध्रुव दीक्षा प्रदग्धु कर्म यष्टिकाम्, भव्यात्मन् गृह्यतां चेयं शुभं शीघ्र विधीयते ॥१८॥ दीक्षारत्नं परं दिव्यं दीप्तिदीप्तं दिवानिशम् । ग्रहीतु मीयते योऽपि विज्ञेयः पुण्यवानयम् ॥१६।। दीक्षाकार्य द्रुतं कार्य महत्कार्यं सदुत्तमम् । प्रमादो नैव कर्तव्यः कालो नायाति निर्गतः ॥२०॥ दीक्षा सुधा सदा पेया क्षीयेत कर्मणां विषम । जायेत सतरां शान्तिः शाश्वतं च सुखं भवेत् ॥२१॥ मोहमद्य ध्रुवं त्यक्तं, मनसा येन धीमता । दीक्षां लब्धं भवेद् योग्यः, समर्थ सर्वथा तथा ॥२२॥ साधतां लब्ध्वा साधः साधः स उत्तमः । दीक्षितोऽसाधतां यातः साधः साधन गद्यते ।।२३।। समयस्य कृते कार्य कार्यस्यापि कृते स च । सततं येन दीयेत स साधुः सफलो भवेत् ॥२४।। जीवेऽजीवेऽपि पार्थक्यं दीक्षिते जीवने मया। संज्ञातं तत्त्वतो नूनं स्वानुभूतिः स्वयं प्रमा ॥२५।। उपजाति दीक्षा सुधेयं सुतरां सुखानाम् परं निधानं शिववर्त्म दीप्तिः । भव्यो जनो यो लभते हितां ताम् नमोऽस्तु तस्मै मनसा त्रिवारम् ।।२६।। दीक्षा-महत्वं मनसा विमृश्य शिष्यो लघीयान् गुरुपुष्कराणाम् । मुनी रमेशो रचनां चकार गुरु प्रसादात् किमसाध्यमस्ति ॥२७॥ र ५७८ कुसुम अभिनन्दन ग्रन्थ : परिशिष्ट Cox साध्वीरत्न कुसुमवती अभिनन्दन ग्रन्थ 6 .0 Jain Education International FOY Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664