________________
कातन्त्रव्याकरणम्
(३।४।६५) इत्यनेन ह्रस्व एवेति घटक इत्येव भवति सामान्यातिदेशे विशेषस्यानतिदेश
इति भावः ।
६
येनान्वयसम्बन्ध इति हेमः। अथ उच्चारणार्थ इति कथमुक्तं वुणः स्थाने वुञिति कृते कर्तर्यनञ् वुञीति निषेधः । 'पाचको देवदत्तः' इत्यत्रोक्तार्थत्वान्न भवति । यदा इनन्ताद् वुण् तदा दूषणम्। यथा पाचक: ओदनस्य भृत्येनेत्यत्र षष्ठी स्यात् ? सत्यम् । स्वमते न तत् सूत्रम् । यद् वा अङ् तावत् कर्तृभिन्नस्थाने सम्भवति, तत्साहचर्याद् वुञपि अकर्तरि विहित एव गृह्यते न कर्तरि ।।८५६।
[समीक्षा]
वृत्तिकार दुर्गसिंह ने इज्वद्भाव से हाने वाले कार्यों का दो श्लोकों में इस प्रकार संग्रह किया है १. उपधादीर्घ, २. नामिसंज्ञक वर्णों की वृद्धि, ३. हन् धातु में घकारादेश, ४. जन-वध धातुओं का ह्रस्व, ५. कुटादि धातुओं में गुणादेश, ६. आकारान्त धातुओं को ‘आयि' आदेश तथा ७. मानुबन्ध धातुओं में वैकल्पिक ह्रस्वादेश ।
इन कार्यों के विधायक सूत्र हैं १. अस्योपधाया दीर्घ० (३/६/५) | २ अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचट्सु (३।६।५) । ३. हस्य हन्तेर्धिरिनिचो : ( ३।६।२८)। ४. जनिवध्योश्च (३।४।६७) । ५. कुटादेरनिनिचट्सु (३।५।२७) । ६. आयिरिच्यादन्तानाम् (३।६।२० ) । ७. मानुबन्धानां ह्रस्वः, इचि वा (३/४/६५, ६६)।
-
पाणिनीय सूत्र १. अत उपधायाः (७/२/११६) । २. अचो ति (७|२|११५)। ३. हो हन्तेणिन्नेषु ( ७।३।५४) । ४. जनिवध्योश्च ( ७।३।३५) ५. गाङ्कुटादिभ्योऽञ्णिन् ङित्, क्ङिति च (अ०१ |२| १ : १/५ ) । ६. आतो युक् चिण्कृतोः (७।३।३३) । ७. मितां ह्रस्वः, चिण्णमुलोर्दीर्घोऽन्यतरस्याम् ( ६ । ४ । ९२, ९३) ।
इस प्रकार 'ञ् - ण्' अनुबन्धों वाले प्रत्ययों के परवर्ती होने पर दोनों ही व्याकरणों में दीर्घ-वृद्धि आदि कार्यों का विधान किया गया है । कातन्त्रकार ने कार्यसौविध्य की दृष्टि से अतिदेश का विधान किया है ।
[विशेष वचन ]
१. सिद्धिग्रहणं भिन्नकर्तृकत्वान्मङ्गलार्थम् (दु० वृ०) ।
२. साहचर्यं तु प्रकरणकृतमेव (दु० टी० ) ।
३. निमित्तादयोऽतिदेशाः शास्त्रान्तरे निरूपिताः । कार्यातिदेशस्य प्राधान्यात् (दु० टी० ) ।
वद्ग्रहणं सुखार्थम् (दु० टी० ) ।
४. वद्ग्रहणं सर्वसादृश्यार्थम् । ५. सर्वातिदेशानां मध्ये कार्यातिदेशस्यैव प्राधान्यम् (वि० प० ) [रूपसिद्धि]
।