Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीपद्मसागरगणिविरचितं
धृत्वा पञ्चमहाव्रतानि समितिमोदामगुप्त्यङ्किता
न्येष प्रोद्धृतमेरुमानवमहीसाम्यं क्षमातोऽभजत् । साधूनां विविधैर्गुणैधुरि तपःकृत्येऽभवद्धौर्यवत्
शाकट्येऽध्ययने च देवगुरुवदर्भाप्रबुद्धिमुनिः ॥ २१ ॥ विद्यासागरवाचकस्य गुणिभिः शिष्यैर्वयोधीसमैः
सार्द्ध सद्रतिधर्मसागरवरैः श्रीमद्गुरोरप्रतः । सम्यग् व्याकरणं कवित्वरचनाग्रन्थांस्तथाऽहन्मत
न्यायं कर्मविचारसंग्रहणिकां स्माध्येति हीरो मुनिः ॥२२॥ सर्वार्हन्मतशालपारमगमच्छ्रीहरिहर्षो मुनि
र्जातोऽन्यागमदर्शनोत्सुकमनाः श्रीमद्गुरोर्नीतिवित् । सार्द्ध धर्ममुनीश्वरैरिति गिरा विज्ञप्तिकामातनोत् __ स्वामिन् ! मेपरशासनागमवचोयुक्तिप्रकाशे ममः ॥ २३ ॥ श्रुत्वेत्याह गुरुस्ततो ब्रज मुने ! श्रीदक्षिणाशां प्रति
योग्यं धर्ममुनि सहायमधुनवादाय रामो यथा । श्रीमल्लक्ष्मणमन्यशास्त्रपठनं तत्रान्यपाधै कुरु
स्पष्टाः स्वागमयुक्तयो हि धनिनां तत्रैव तद्वादिनः ॥ २४ ॥ लब्ध्वाशामिति सद्गुरोः कविवरः श्रीहरिहर्षो मुनिः
सार्द्ध धर्ममुनीश्वरेण चलितः श्रीदक्षिणाशां प्रति । गत्वा देवगिरौ सदाऽऽस्तिककृतद्रव्यव्ययाट्टतो
मण्याद्यागमयुक्तिपाठमनघं प्रारब्धवानादृतः ॥ २५ ॥ प्रन्था न्यायविदां विवेचनकृतां वैशेषिकाणां पुन
भट्टस्याऽपि तथागतस्य कपिलप्राभाकराणां पुनः । मीमांसाद्वयवादिनामपि परब्रह्मादयोत्संविदा
भट्टात्पण्डितचक्रिणोऽत्र पठिता: श्रीहीरहर्षेण ते ॥२६॥ सार्द्ध धर्ममुनीश्वरेण सकलपन्थार्थपारङ्गमी
भूत्वा श्रीगुरुसनिधौ पुनरगात्तत्स्तोत्रपाठे पटुः । शिष्याणां हि गुणार्थिनां चिरतरं बूरे गुरोर्न स्थितिः
सिद्धेऽर्षे तु गुरुर्न शिष्यमनघं दूरे व्यवस्थापयेत् ॥ २७ ॥ योग्यवं गुरुरेतयोनिजधिया विज्ञाय शास्त्रश्चियो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138