Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 48
________________ जगद्गुरुकाव्यम्। खं खेवं भुवनोपकारकरणेनैवाऽसि वृतः सदा खामेवं विबुधाः स्तुवन्ति गुणिषु प्राप्तकरेखं समम् ।।२२५॥ खत्कण्ठोपमिति मुनीश्वर ! समासायेव कम्बुर्वरः कृष्णस्याऽपि जयप्रदाननिपुणः संजायते मङ्गलम् । तत्रत्यां स्वरसारतां बुधजनाः पीत्वेव हप्ता इदं भाषन्तेऽमृतपूर्णपूर्णकलशः किं वेधसाऽयं कृतः ॥२२॥ विद्याभिस्तव गच्छनाथ ! हृदयं सर्वामिरप्याश्रितं क्षीराम्भोधिरिवाऽमलाभिरमल स्रोतस्विनीभिः श्रिये। तज्जानेऽजनि सर्वतः पृथुतरं तद्वासदानाय यत् __ सन्तः स्युर्वसतिप्रदानमतयः स्खैकाश्रयप्राणिनाम् ॥२२७॥ देव ! त्वद्भुजयामल मतिमतां दृग्मार्गमभ्यागतं हृद्येवं विदधाति तर्कमिह किं धात्रा समर्थाविमौ ?। सृष्टौ मूर्द्धनि दुष्प्रहारविधये दण्डौ त्रिलोकोद्गव__ स्यानङ्गस्य महाभटस्य परमस्थानाऽधिकत्वस्पृशा ॥२२८॥ त्वत्कोष्ठे जलधाविवाऽतिगहने सिद्धान्तरत्नान्यहो ! तिष्ठन्ति प्रकटानि नायक ! तथा तस्थुर्यथा निर्मले । श्रीसौधर्मगणेशमुख्यसकलाचार्योदरे तबुधा मत्वेतीव वदन्ति तत्तदनुगं त्वां ख्यातविद्यागुणम् ।।२२९॥ उत्सङ्गस्तव देव ! देववनितातुल्याङ्गनालिङ्गन त्यागी शैशवजातितोऽपि विबुधाधीशोऽस्ति मन्ये ततः । साधुत्वे सदृशेऽपि देषषनितोत्सना वशिष्ठादिका___ लज्जातो मुनयो गताः कचिदहो ! निर्मानुषे कानने ॥२३०॥ देवोरुद्वयमद्भुतं तव सदारम्भाफलाभ्यन्तर स्पर्श नैव कदाचिदद्भुततरं पस्पर्श नारीतलम् । मत्वेतीव सुवृत्तजानुमिषतः सद्वृत्तकोशं न्यधा द्धाता तत्र ततस्तपोगणपते ! सद्वृत्तता ते मता ॥२३१॥ देव ! त्वञ्चरणौ सुरासुरनराधीशप्रणामोचितौ मत्वेतीव विधिश्चकार विशदच्छत्रादिचिह्नाहितौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138