Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
जमद्गुरुकाव्यम् ।
त्वत्पादाब्जनमस्कृतेर्मुनिपते ! निःस्वोऽपि सस्वोऽभवन्माहात्म्यं ननु कस्य मानसमिदं नो रञ्जयत्यद्भुतम् ॥२११॥ व्याप्तस्य प्रकटं त्रिलोकमपि ते खामिन् ! प्रतापोज्ज्वलद्वह्नेर्व्यानि गतेषु तारकमिषात्तारं स्फुलिङ्गेष्वहो । मन्ये दाइभयेन रात्रिसमये नोदेति भासांपतिवीरोऽप्युत्कटशक्तिमत्यपबलोऽदृश्यो भवेदागते ॥ २१२ ॥ मत्वैकं सुभटं त्रिलोकविकटं श्रीनन्दनं भस्मसाचक्रे ते मुनिराट् ! प्रतापहुतभुग् दुःसाध्यतेजा असौ । तस्मादप्यधिकस्य नेत्रकपटाद्भालं स्वयं भिन्नवान्
गौरीशस्य ततस्त्रिलोचनतयैवाख्याऽभवद्भूतले ॥ २१३॥ ये श्रीवीरजिनेन्द्रशासनमिदं विस्तारयन्तः क्षिवा
भोदा इव दुग्धसिन्धुसलिलं प्राप्तास्ततोऽप्युन्नतिम् । केषां नो रुचये भवन्ति गुरुताश्रद्धानपूतात्मनां
कामं कान्तिदर्शना घनजनैर्जात्प्रभावाः कौ ॥ २१४॥ यान्नूनं प्रणमन्ति मानवगणाः सम्यग्गुरुत्वाशयानिर्णीयाऽपरगच्छनायकगणे सम्यग्गुरुत्वक्षयम् । प्रत्यूषे शशलान्छनादिनिकरे दृष्ट्वा प्रकाशक्षयं
मार्त्तण्डं किमु नार्चयन्ति दिवसाघीशत्वसम्भावनात् ॥ २१५ ॥ चक्रे कृतिनां मतिः शुभतरा श्रद्धानपूतात्मनां श्रीमद्वीरजिनेन्द्रशासनतरोर्भास्वत्फलास्वादने । उच्छेद्यापरतीर्थमोहमदनद्वन्मादनिष्णातवां
यद्वैद्यान्निपुणान्न कः प्रकुरुते पध्यादनं शुद्धधीः ॥ २१६ ॥ येभ्योऽयं गुणिपूरितस्तपगणः प्राप्नोत्युदग्रं यश
स्तेजोजात्यमणेर्यतोऽधिकतरं हारोऽपि मुक्तान्वितः । येभ्यश्चेह परत्र मङ्गलधिया के के नमस्यन्ति न
प्राप्तं केन यतोऽमृतं क्षितितले नास्वाद्यते धीमता ॥२१७॥ येभ्यो नश्यति शासनं हरिहरब्रह्मादिदेवोदितं ध्वान्तं तिग्मकरादिवाधिकतमं रात्रिप्रभावोदितम् ।
Jain Education International
३१.
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138