Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
गुरुगुणरवाकरकाव्यम् । माग्वाटवंशोदधिमध्यवर्ती
यो जैत्रसिंहो दशकन्धरामः। रामायजेयः कुतुकं तु सोमयुक्सुन्दराणां पिटपूर्वजोऽभूत् ॥५॥
(युग्मम् ) तस्याभूरिन्द्रजिदिदऋदिः
कीनातामुकिलबूटडाख्यः। कालाभिषस्तस्य च सूनुरासीद्
दासीकुताऽसीमपुमान् महोमिः॥६॥ कालात्मजाः षट् खलु नोडवेदा
सद्गादेसामलधीरवीराः। तुर्यः सुतः सामलनामधेयो
यस्तेषु तेजस्विनरैरहार्यः॥७॥ जोर्जुनाभः स जने सुभद्रा
नुषार: स्वपरोपकारी। धर्मोदहोपास्तिपरोपि चक्रे न भीमकृष्णाश्रयमत्र चित्रम् ॥८॥
(युग्मम्) वेदाः किमेते कमनोद्भवत्वात्
किंवा समुद्राः कमलालयत्वात् ।। लोण्यां सकर्णैरिति वर्ण्यमाना
चत्वार आसंस्तनयास्तदीयाः ॥९॥ ययार्थनामा धुरि सज्जनोऽभूद् निम्नो द्वितीयः कटु-वा-पहारी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138