Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 112
________________ गुरुगुणरवाकरकाव्यम् । माग्वाटवंशोदधिमध्यवर्ती यो जैत्रसिंहो दशकन्धरामः। रामायजेयः कुतुकं तु सोमयुक्सुन्दराणां पिटपूर्वजोऽभूत् ॥५॥ (युग्मम् ) तस्याभूरिन्द्रजिदिदऋदिः कीनातामुकिलबूटडाख्यः। कालाभिषस्तस्य च सूनुरासीद् दासीकुताऽसीमपुमान् महोमिः॥६॥ कालात्मजाः षट् खलु नोडवेदा सद्गादेसामलधीरवीराः। तुर्यः सुतः सामलनामधेयो यस्तेषु तेजस्विनरैरहार्यः॥७॥ जोर्जुनाभः स जने सुभद्रा नुषार: स्वपरोपकारी। धर्मोदहोपास्तिपरोपि चक्रे न भीमकृष्णाश्रयमत्र चित्रम् ॥८॥ (युग्मम्) वेदाः किमेते कमनोद्भवत्वात् किंवा समुद्राः कमलालयत्वात् ।। लोण्यां सकर्णैरिति वर्ण्यमाना चत्वार आसंस्तनयास्तदीयाः ॥९॥ ययार्थनामा धुरि सज्जनोऽभूद् निम्नो द्वितीयः कटु-वा-पहारी। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138