Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
गुरुगुणरबाकरकाम्यम् । ज्यदुः प्रमोदं सुमनोजनानाम् ।। ३७॥ कुम्पाः कपदिमया शुकुम्भाः __ सश्रीकवर्णोद्भवहेतुभूताः । किमक्षमाला विविधप्रकाराः
कामप्रदाः कामदुधाच यत्र ॥३८॥ कि कैरवाण्यक्षवराः सुराद्रेः
पादास्तु रीरीकलशाः पृथूञ्चाः । सल्लेखिनीकर्तरिकर्जुकम्बी
छुर्यादयोऽर्था विहगा विचित्राः ॥ ३९ ॥ सखजिकार्याशुकपृष्ठकानि
नानाऽम्बुजालीयुतपल्बलानि । किं पञ्चवर्णानि वरेण्यपट्ट
सूत्राणि मूनस्तबकाच यस्मिन् ॥४०॥ चाप्यो गभीराः किमु वासकुम्प्यः
समुद्का वर्तुलदीर्घिकाच । सन्मोदका मेदुरकन्दुकामाः
क्रीडाकृतेऽस्मिन् विबुधवजानाम् ? ॥४१॥ यत्रौरसाः केसरिविष्टराणि
सद्धपधानानि च वाहनानि । खज्जानि सज्जानि च चत्वराणि
नाकौकसामप्युपवेशनाय॑म् ॥ ४२ ॥ पत्राणि चित्राणि फलान्यनेक
विधानि किं कल्पतरूद्भवानि । शाल्यादिशस्यानि च पेशलानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138