Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 132
________________ गुरुगुणरत्नाकरकाव्यम् । करोदये ये निजगोत्रजाताः । सर्वे समुद्रा वसुतोयवन्तः सन्तः पुराऽऽपुः परितो गुरुत्वम् ॥ ११६ ॥ अहं हि मेघादिकषङ्करश्री taraiseमीह च तत्सगोत्रः । विमानयानस्तु तमविहीन कास्ति तत्तारगणोऽधुनाऽहम् ॥ ११७॥ वीक्ष्यैनमप्यशुचिं वसत्यां प्रीतिं बभर्ति मनो मदीयम् । ततोऽहमप्यम्वरदानतोषौ लासं करोमीति विचिन्त्य रत्नः ॥ ११८ ॥ लक्षक्षमेशाऽखिलराजकार्या अधिकारपुर्योज्ज्वल कार्यकाः । सार्धं विचार्य व्यवहारिवयैः श्री पूज्यपादान म पुनर्ननाम ||११९ || ( चतुर्भिः कलापकम् ) अथ गुरोरप्रे रत्नविज्ञप्रिकृतिःयथा यतेन्द्रैः परिधापितः सद्वेषैरशेषोऽपि तपागणीऽयम् । Jain Education International मनोरथो मेsपि ततोरुरास्ते चित्ते पुरे तद्विषयं जयेच्छाः ॥ १२० ॥ स चाऽधुना प्राक्तनपुण्ययोगात् प्रवर्धते साधुगणं समीक्ष्य । साफल्यमस्यात्र भवत्मसस्या For Private & Personal Use Only " www.jainelibrary.org

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138