Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 131
________________ श्रीसोमचारित्रगणिविरचितं तेने कृतान सता च येन ॥११॥ जिनान नमस्कृत्य पुनर्नगेन्द्रा दुचीर्य तस्मादखिलः स सहः। चैत्यानरैकुम्भभगास्वदोषां सीरोहिकाहां नगरीमयागात् ॥११॥ (पतुर्मिः कुलकम् ) सलाख्यराशोऽपि यदातिहधा आच्छादादिकं मामृतमत्र चाः। जसिंगरवममुखास्तदानी मदादमीषां बहुमानमेषः ॥ ११२ ॥ मादीपरादीनभिवन्ध देवान् पासादप सुगुरुखवस्ते। गुरुध्वजारोपणपात्रनृत्य मीवाछुतं मात्रविर्षि वितेनुः ॥११॥ सतब सरित्रयवाचकादि वाचंयमानेकतान्वितान् यान् । श्रीपूज्यपादान प्रमदात् प्रम स्ते पुण्यवन्तः सम्माससः॥११॥ अब साकस्य गच्छपरिषापनिका मनोऽभि प्रायांच प्रोनाकर्यते यदनिनाऽनयात्रा यातेन केनापि कृतं जनेन । कर्वेश वत्सम्मति नन्यपुग्यं दध्यावसौ रबकृतीवि चि ॥११५॥ भीसोमपूर्वाचलसुन्दरक Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138