Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 129
________________ ६८ श्रीसोमचारित्रगणिविरचितं Jain Education International सितोपलामिश्रितशीततोयैः प्रपाः प्रतिस्थानमवीभरंस्ते ॥ ९९ ॥ धन्यास्तमारुह्य महीधरेशं प्रापुश्च यावत्तदधित्यकायाम् । सङ्घैः समं ते ददृशुर्जिनेन्द्र चैत्यानि तावत् पुलकाङ्किताङ्गाः ॥ १००॥ अथ श्रीअर्बुदतीर्थवर्णनम् - उत्तुङ्गताया विपिनश्रिया वा किं भूभृताऽनेन जितो हिमाद्रिः । श्वेतानि सर्वज्ञयुतानि सोऽस्यैतानि स्वशृङ्गाण्युपदीचकार ? ॥ १०१ ॥ किंवा विमाना इह नन्दनादप्यारामराढामधिकामवेक्ष्य ।। देवाधिदेवस्य हि देवनाया यातस्य सद्विस्मयदायिनस्ते ॥ १०२ ॥ व्याप्ते त्रिलोके कलिनाऽऽशु कल्कै धर्माः समस्ताः किमु मूर्तिमन्तः १ । तस्थुर्वलक्षा इह के तदाह द्धर्म्याणि वीक्ष्येति विकल्पयन्ति ॥ १०३ ॥ (त्रिभिर्विशेषकम् ) तेष्वादिदेवादिजिनाधिनाथा नद्राक्षुरुन्निद्रदृशः कृतीन्द्राः । ते यावता दूरितदुःखतापास्तावन्मुदाऽद्वैतभृतश्च जाताः ॥ १०४॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138