Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
गुरुगुणरवाकरकाव्यम् । वनीपकानां पुनरर्थदानै__रमानि रबेन जनुः कृतार्यम् ॥१२७॥ कुर्वन्तमीडम्वृषमेक्ष्य चैनं
छाजू-सुखेतावपि तत्सगोत्रौ । श्रीमालवाधीश्वरमन्त्रिजाऊर्वेषानदुस्तऽमितपण्डितानाम् ॥१२८॥
(चतुर्भिः कलापकम् ) ये मेदपाटपचुआरकगूर्जरत्रा
सौराष्ट्रदक्षिणमरुस्थलमुख्यदेशाः। तेषु स्थितिं विदधतां वतिनां सतीनां
प्रेषीत् तदेव वरवेषभरं स रत्नः ॥१२९ ॥ श्रीत्राणराणपुरमौलिचतुर्मुखोच्च
प्रासादमण्डनजिनेश्वरराजयात्राम् । सङ्केन साकमकरोत् कियता तदानी
मेवाय रबलघुसोदरमेघराजः ॥ १३०॥ जिनवरगुरुपादास्ते प्रणम्य प्रणीता
अमितसुकृतकृत्याः सङ्घनायाः ससङ्घाः । निरुपमनगरश्रीसबसीरोहिकाया
निजजनपदमन्वौत्सुक्यभाजः प्रतस्थुः ॥१३॥ ततो लक्षमापमभृतिकृतिसंप्रेषणतया
रयादायातास्ते पयि कुशलिनो मालवसुवम् । धनैर्मानेरर्थिप्रकरमिह सन्तोष्य सुखद
प्रयाणैः सङ्केशा निजनिजपुरं मापुरखिलाः ॥ १३२ ॥ श्रीसङ्घन ततस्तदागरपुरे रत्नस्य सङ्घमभो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 132 133 134 135 136 137 138