Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 135
________________ ७४ श्रीसोमचारित्रगणिविरचितंभैर्याचारवगीतनृत्यरुचिरश्चक्रे प्रवेशोत्सवः । कृत्वा देवगुरूचितार्चनविधि तेनाऽप्यसौ सत्कृत स्ताम्बूलपथनान्महासहिरिकीहूणप्रतापादिभिः ॥१३३।। निखिलमुनिवराणां मालवे रत्नसाधुः प्रतिनगरमथैष प्रेषयामास वेषान् । निजपुरि च नवीनोपागतखाऽपरश्री विबुधगणधरादेः सङ्घपूजाविधायी ॥ १३४ ।। साधवो वृद्धशालीयास्तथा खरतराहयाः। अञ्चलागमगच्छीया नैके वटगणाश्रयाः॥१३५ ॥ पूर्णिमिकाः पुनर्नाणानाणा बालादयश्च ये । केचिदागरमागुस्ते रत्नेन परिधापिताः ॥ १३६ ॥ रत्नमेघमहेभ्याभ्यां वेषैरेषाऽनगारिणाम् । परिधापनिकाऽऽरब्धा १५२८दिगदोर्देहेन्दुहायने ॥१३७।। श्रुत्वैतं यच्छन्तं रत्नं वेषानशेषगच्छानाम् । तपागणः कतिकृतिभिस्तैः परिधापयितुमारेभे ॥ १३८ । एवं पुण्यानि नित्यं जगति विदधतः सद्विवेकस्य मेघा__जीवाकर्णाघभीष्टस्वजनपरितस्याऽधुना रत्नसाधोः । देवाणोद्दीपकस्याप्रतिहतवचसो दानशौण्डाग्रहत्तेः कीर्तिर्देशेषु सर्वेष्वपि विशदतरा सर्वतः पोस्फुरीति॥१३९।। श्रीमन्मालवमेदिनीन्दुवदनालङ्कारहारमभो रुग्रामागरवासिकर्मतनयश्रीरत्नसङ्घप्रभोः । आक्षेपाद्विधुवेदवमवसुधा१५४१वर्षे सुभिक्षोद्भवे लक्ष्मीसागरमूरिराजविलसद्भाग्यप्रकर्षस्तवे ॥ १४ ॥ श्रीजम्बूसमसोमसुन्दरगुरोः श्रीसोमदेवाहयः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138