Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 133
________________ श्रीसोमचारित्रगणिविरचितंऽस्त्वेवं स तान् विज्ञपयाञ्चकार ॥१२१॥ (युग्मम् ) प्रसादमासाय च मङ्घ येषां सीरोहिकाया बहिरमह्याम् । स मण्डपान् मण्डयति स्म तुझान् क्षौमाम्बराच्छादितमध्यदेशान् ॥१२२॥ संमील्य सङ्गं स्वपुरं समय भूभृच्चतुर्वर्णनृणां समक्षम् । नानानटीपेटकवायभट्ट गन्धर्वगानाधतिविस्तरेण ॥ १२३ ।। श्रीसूर्युपाध्यायबुधाचनेका नगारवारैः सह गच्छराजान् । आकार्य लक्ष्म्यादिमसागरान् यानर्ची वरां तत्र चकार रत्रः ॥१२४॥ (त्रिभिर्विशेषकम् ) आनाय्य वर्याशुकसम्भृतानि सतां मनांसीव महान्त्यनांसि । ततः शतत्रय्यनुमानयुक्त व्रतिव्रजस्याऽर्पयति स्म वेषान् ॥१२५॥ ततोऽन्यपक्षीयकियद्यतीशान् प्रतीह तानेष कृती वितीर्य । श्रीसङ्घलोकमकरस्य रूप्य टकादि ताम्बूलमदाञ्च मोदात् ॥१२६॥ साधर्मिकाणां विविधप्रकारविधाय वात्सल्यमतुल्यभोज्यैः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138